________________ सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे // अथात्मनेपदप्रक्रिया // इङितः कर्तरि / एधते / शेते। 504 क्रियाव्यतिहारेऽगतिहिंसाशब्दार्थहसो हृवहचानन्योन्यार्थे // 33 // 23 // इतरेण चिकीर्षितायां क्रियायामितरेण हरणं करणं क्रियाव्यतिहारः। तस्मिन्नर्थ वर्तमानाद् गतिहिंसाशब्दार्थहसवर्जिताद्धातोहवहिभ्यां च कर्तर्यात्मनेपदं स्यान्न चेदन्योन्यार्था अन्योन्येतरेतरपरस्परशब्दाः प्रयुज्यन्ते / व्यतिलुनते / व्यतिपुनते / व्यतिहरन्ते भारम् / संप्रहरन्ते राजानः / संविवहन्ते वगैः। हवहोगतिहिंसार्थत्वात् प्रतिषेधे प्राप्ते प्रतिप्रसवार्थमुपादानम् / व्यतिहार इति किम् / लुनन्ति / पुनन्ति / क्रियेति किम् / द्रव्यव्यतिहारे मा भूत् / चैत्रस्य धान्यं व्यतिलुनन्ति / अत्र लुनातिरुपसग्रहात्मके लवने वर्तते / चैत्रेण यत् गृहीतं धान्यं पुरस्ताल्लवनेनोपसंगृह्णन्तीत्यर्थः / अगतिहिंसाशब्दार्थहस इति किम् / व्यतिगच्छन्ति / व्यतिसर्पन्ति / व्यतिहिंसन्ति / व्यतिघ्नन्ति / व्यतिजल्पन्ति / व्यतिपठन्ति / व्यतिहसन्ति / अनन्योन्यार्थ इति किम् / अन्योन्यस्य व्यतिलुनन्ति / इतरेतरस्य व्यतिलनन्ति / परस्परस्य व्यतिलुनन्ति / क्रियाव्यतिहारो व्यतिनैव घोतित इत्यन्योन्यादिभिः तत्कर्माभिसंबध्यते अन्योन्यस्य केदारमिति। कर्तरीत्येव / तेन भावकर्मणोः पूर्वेणैव स्यादनेन मा भूत / यदि ह्यनेन स्यात्तदा व्यतिगम्यन्ते ग्रामाः, व्यतिहन्यन्ते दस्यवः इत्यत्रागतिहिंसाशब्दार्थहस इति प्रतिषेधः स्यात् / 505 निविशः // 3 / 3 / 24 // निपूर्वाद्विशः कर्तर्यात्मनेपदं स्यात् / निविशते / न्यविशतेत्यटो धालवयवत्वान्न व्यवधायकवम् / मधुनि विशन्ति भ्रमरा इत्यादि तु निविशोरसंबन्धादनर्थकत्वाच न भवति / 506 उपसर्गादस्योहो वा // 3 // 3 // 25 // उपसर्गात् पराभ्यामस्यत्यूहिभ्यां कर्तर्यात्मनेपदं वा स्यात् / विपर्यस्यति / विपर्यस्यते / समूहति / समूहते ! संततं तिमिरमिन्दुरुदासे / यशः समूहन्निव दिग्विकीर्णम् / अस्येति श्यनिर्दशोऽस्त्यसति निवृत्त्यर्थः। उपसर्गादिति किम् / अस्यति / ऊहते / अस्यतेरमाप्ते ऊहतेश्च नित्यं प्राप्ते उभयत्र विभाषेयम् / अन्ये त्वकर्मकाभ्यामेवेच्छन्ति / प्रत्युदाहरन्ति च मूनिरस्यति शत्रून् / सहते पदार्थान् /