________________ 606 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे . 470 क्यनि / 4 / 3 / 112 // क्यनि परेऽवर्णान्तस्येकारोऽन्तादेशः स्यात् / दीर्घश्वीत्यस्यापवादः। पुत्रमिच्छति पुत्रीयति / पुत्रकाम्यति / एवं नाव्यति / चकारः काम्यार्थोऽन्यथा मान्ताव्यययोः सावकाशः सं क्यना बाध्येत / अमाव्ययादिति किम् / इदमिच्छति / स्वरिच्छति / गोशब्दसंध्यक्षरवर्जवरनान्तेभ्य एवं क्यनमिच्छन्त्यन्ये / गव्यति / पुत्रीयति / राजानं इच्छति / - 471 नं क्ये // 1 / 1 / 22 // क्य इति उत्सृष्टानुबन्धानां क्यन्क्यङ्क्यां ग्रहणम् / नकारान्तं नाम क्ये प्रत्यये परे पदसैझै स्यात् / पदखानलोपः / राजीयति / नाम सिदयित्यत्र अयिति प्रतिषेधादप्राप्ते वचनम् / नमिति किम् / वाच्यति / "472 क्यो वा // 4 // 381 // धातोय॑ञ्जनात्परस्य क्यस्याशिति प्रत्यये परे वा लुक स्यात् / सामान्यनिर्देशात् क्यन्क्यडोर्ग्रहणम् / क्यवस्तु व्यञ्जनान्तात् प्राप्तिरेव नास्ति / वाचिता / वाच्यिता / समिधिता / समिध्यिता / व्यञ्जमादित्येव / पटीयिता / अशितीत्येव / समिध्यति / केचित्तु यकोऽपि लुग्विकल्पमिच्छन्ति / भिषजिता / भिषज्यिता। तन्मतसंग्रहार्थ ककारेणोपलक्षितो य क्य इति व्याख्येयम् / अन्यस्वाह-शिष्य इवाचरिता शिषिता, शिष्यितेति / यद्यस्ति प्रयोगस्तदा कृत्क्यपोऽपि ग्रहणम् / क्य इति व्यञ्जनात् षष्ठी अतो लुकि कृते लुगा / अन्यथा हि अतो लुगपवादः क्यलग् विज्ञायेत / 473 आधाराबोपमानादाचारे // 3 / 4 / 24 // अमाव्ययादुपमानभूताद् द्वितीयान्तादाधाराचाचारार्थे क्यन् प्रत्ययो वा स्यात् / पुत्रमिवाचरति पुत्रीयति छात्रम् / वस्त्रीयति कम्बलम् / पुत्रीयति स्थूलं दर्शनीयं वा / आधारात्-प्रासाद इवाचरति प्रासादीयति कुट्याम् / पर्यङ्कीयति मञ्चके / उपमानादिति किम् / छात्रादेर्मा भूत् / आधाराचेति किम् / परशुना दात्रेणेवाचरति / अमाव्ययादिति किम् / इदमिवाचरति / स्वरिवाचरति / उपमानस्य नित्यमुपमेयापेक्षवात् सापेक्षत्वेऽप्यसामर्थ्य न भवति / 474 क्षुत्तृङ्गर्धेऽशनायोदन्यधनायम् / / 4 / 3 / 113 // क्षुदादिष्वर्थेषु यथासँख्यमशनायादयः क्यन्नन्ता निपात्यते / क्षुधि गम्यमानायामशनशब्दस्यासम् , 'दृषि गम्यमानायामुदकशब्दस्योदनित्ययमादेशो, गधै गम्यमाने धनशब्दस्यात्वं