________________ नामधातुप्रक्रिया ] सिद्धहैमबृहत्पक्रिया. 605 जाहतः / जाहयति / जाहयीपि / जाहसि / मव्यस्याः / जाहामि / जाहावः / जाहामः। हर्य गतिकान्त्योः॥ जाहीति / जाहर्ति / जाहर्तः। जाहर्यति / अजाहः। अजाहर्ताम् ! यकारवकारान्तानां तूट्भाविनां यङ्लुपोऽभावः। उट्भाविनोः श्रिविमव्योस्तु यलुवस्त्येव / शेश्रिवीति / 466 मव्यविधिविज्वरित्वरेरुपान्त्येन॥४।१।१९०॥ मव्यादीनामनु- . नासिकादौ क्वौ धुडादौ च प्रत्यये वकारस्योपान्त्येन सहोट् स्यात् / ज्वरत्वरोरुपान्त्यो वकारात्परः, श्रिव्यविमवां तु पूर्वः / शेश्रोति / शेश्रूतः / मव्-मामवीति / मामोति / मामूतः / मामवति / ज्वर-जाज्वरीति / जाजूर्ति / जाजूर्तः। तात्वरीति / तातूर्ति / तातूर्तः। ऊटष्टकार ऊटा इत्यत्र विशेषणार्थः। ___467 राल्लुक् // 4 / 1 / 110 // रेफात् परयोर्धातो छ कारवकारयोरनुनासिकादौ को धुडादौ च प्रत्यये लुक् स्यात् / शूटोऽपवादः। मुर्छा-मोमोति / मोमूतः। मोमूर्छति / हुर्छा-जोहोर्ति। जोहूर्तः। जोहूर्छति। तुर्वै-तोतोति / तोतूर्तः। तोतूर्वति। थुर्व-तोथोति / धुर्वै-दोधोति / अजे: / वेवयीति / वेवेति / अस्य यङ्लुब् नास्ति / लुपापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेरिति केचित् / तेषां मते वेवीयते इति यङन्तमेव रूपम् / // इति यलुबन्तप्रक्रिया // // अथ नामधातुप्रक्रिया // 468 द्वितीयायाः काम्यः // 3 / 4 / 22 // द्वितीयान्तानाम्न इच्छायामर्थे काम्यप्रत्ययो वा स्यात् / पुत्रमिच्छति पुत्रकाम्यति / इदंकाम्यति / स्वःकाम्यति / काम्येनैव कर्मण उक्तत्वात् भावकोंरेव प्रयोगः / पुत्रकाम्यतेऽनेन / पुत्रकाम्यत्यसौ / द्वितीयाया इति किम् / इष्टः पुत्रः / इष्यते पुत्रः / इह कस्मान भवति, भ्रातुःपुत्रमिच्छति महान्तं पुत्रमिच्छति स्थूलं दर्शनीयं वा। सापेक्षत्वात् / न ह्यन्यमपेक्षमाणोऽन्येन सहैकार्थीभाषमनुभवितुं शक्रोति। भ्रातुष्पुत्रकाम्यतीत्यत्र पुत्रस्यात्मीयता गम्यते / अन्यस्याश्रुतेः इच्छायाश्चात्मविषयत्वात् / 469 अमाव्ययात् क्यन् च // 3 / 4 / 23 // अमकारान्तादव्ययाच द्विती- ती यान्तानाम्नः इच्छायामर्थे क्यन् प्रत्ययो वा स्यात् काम्यश्च /