SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ 604 सिद्धहैमबृहत्पक्रिया. [ आख्यातप्रकरणे 463 आः खनिसनिजनः / / 4 / 2 / 60 // खनादीनां धुडादौ प्रत्यये परेऽन्तस्याकारादेशः स्यात् / चलातः / चङ्नति / चलाहि / चङ्खनानि / अचङ्खनीन् / अचङ्खन् / अचङ्खानीत् / ' ये न वा' चलायात् / चवन्यात् / चञ्चुरीति। चञ्चूति / चञ्चूर्तः / चञ्चुरति / अचञ्चुरीत् / अचञ्चूः / योयोति / योयवीति / अयोयवीत् / अयोयोत् / अद्यतन्यां अयोयावीत् / योयूयात् / नोनवीति / नोनोति / ____464 न हाको लुपि // 4 / 1 // 49 // ओहांक त्यागे इत्यस्य द्वित्वे सति पूर्वस्य यडो लुप्याकारो न स्यात् / जहाति / जहेति / लुपीति किम् / जेहीयते / जाहातीति केचित् / जहीतः / जहति / जहासि / जहिथः / जहीहि / अजहेत् / अजहात् / अजहीताम् / अजहुः। अद्यतन्यां अजहासीत् / अजहासिष्टाम् / आशिषि जहायात् / अजहिष्यत् / सोषुपीति / सोषोप्ति / सास्वपीति, सास्वप्तीति केचित् / असोषुपीत् / असोषोप्-व् / असास्वपीत् / आशिषि सासुप्यात् / - 465 रिरौ च लुपि // 4 / 1156 / / ऋमतां धातूनां यडो लुपि द्वित्वे सति पूर्वस्य रिरौ री चान्तः स्यात् / चरिकति / चर्कति / चरीकति / जरिहति / जरीहर्ति / नरिनृतीति / नरिनति / ननृतीति / नर्ति / नरीनृतीति / नरीनति / वरिवृश्वीति / वरिदृष्टि / ववि॒श्वीति / वर्दृष्टि / वरीवृश्वीति / वरीदृष्टि / चलिक्लपीति / चलिकल्ति / चल्क्लपीति / चल्कल्ति / चलीक्लुपीति। चलिकल्प्ति / लुपीति किम् / नरीनृत्यते / ऋमतामित्येव / कृ-चाकरीति / चाकति / चाकीर्तः / चाकिरति / गृ-जागल्ति / तृ-तातति / वरितीति / वस्तीति। वरीतीति / वरिवति / वर्वति / वरीवति / अवरितीत् 3 / अवरिवत् 3 / गणनिर्दिष्टत्वादङ् न / अवरिवतत् 3 // एवं जरिगृधीति 3 / जरिगर्छि / जरिगृद्धः 3 / जरिगृधति 3 / जरिगृधीषि 3 / जरिघत्सि / अजरियधीत् 3 / अजरिघत्-ई 3 / अजर्घाः 3 / जरिगृहीति 3 // जरिगर्दि 3 / जरिगृढः 3 / जरिगृहशि 3 / जरिगृहीषि 3 / जरिघर्ति 3 / अजरिगृहीत 3 // अजरिघट-ई 3 // अर्तेर्यलुपि द्वित्वे ऋतोऽत् / अरर्ति / रियोगे-पूर्वस्यास्वे स्वरे य्वोरियुक्-अरियति / अररीति / अरियरीति / अतः। अरिय॒तः। आरति / अरियति / अर्कयात / अरिययात / आशिषि गुण विधौ तिवा निर्देशान्न गुणः। रिः शक्याशीर्थे। रलुग्दीर्घश्च / आरियात् / अरियियात्। गृहौङ् ग्रहणे / जरिगृहीति। 31 जरिगर्दि 3 // जरिगृढः 3 / जरिगृहति 3 / अनरिघट-ई। जरिगर्हिता 3 / अत्रेटो दीर्घस्तु न / दीर्घविधायके लुप्ततिवा निर्देशात् / हय गतौ / जाहयीति / जाहति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy