SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ यङलुबन्तप्रक्रिया] सिद्धहैमबृहत्मक्रिया. // अथ यलुबन्तप्रक्रिया // 462 बहुलं लुप् // 3 / 4 / 14 // यङो लुप् बहुलं स्यात् / " तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च // ___एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि " // इत्युक्तत्वात नेह 'इडिन्तः' इत्यादीनां प्रवृत्तिः। गणनिर्दिष्टत्वेन श्यादयोऽपि न / यङ्लुबन्तं परस्मैपदं 'यङ्लुप च' इत्युक्तत्वेनादादिवच्च / तेन शवपि न / “यतुरुस्तीः' इति वा इदोगमे बोभवीति / बोभोति / बोभूतः / बोमुवैति / बोभूयात् / बोभोतु / बोभवीतु / बोभूहि / अबोभवीत् / अबोभोत् / अबोमवुः / पिवैतिदेति सिज्लुपि अबोभोत् / अबोभूताम् / अबोभूवुः। अबोभूवन् इति केचिद / बोभवाञ्चकार / बोभूयात् / बोभूयास्ताम् / बोभविता / बोभविष्यति / अबोमविष्यत् / बहुलग्रहणं प्रयोगानुसरणार्थम् / तेन कचिन्न / लोलूया / पोपूया / नानाथीति / नानात्ति / नानात्तः। नानाथति / अनानात् / पास्पर्धीति / पास्पधि / पास्पर्धः। पास्पर्धति। पास्पत्सि। हेधिः। पास्पर्धि / अपास्पत् / अपास्पद् / सिवि अपास्पाः इत्यधिकम् / जागाधीति / जागाद्धि / जाघात्सि। अजाघात्-द् / अजाघाः। दध-दादधीति / दादद्धि / दादद्धः। दाधत्सि। अदादधीत् / अदाधत् / अद्यतन्यां-अदादधीत् / अदादाधीत् / चोस्कुन्दीति / चोस्कुन्ति / अचोस्कुन्दीत् / अचोस्कुन् / अचोस्कुन्ताम् / अचोस्कुन्दुः। मोमुदीति / मोमोत्ति / अमोमुदीत् / अमोमोत् / अमोमोः। अद्यतन्यां-अमोमोदीत् / मोमीदाञ्चकार / मोमोदिता / चोकूर्दीति / चोकूर्ति / अचोकूर्दीत् / अचोकूत-ई / अचोकूः। वनीवश्चीति / वनीवङ्क्ति / वनीवक्तः। वनीवचति / अवनीवश्चीत् / अवनीवन् / जङ्गमीति / जङ्गन्ति / यमिरमीति मस्य लुक / जङ्गतः। जङ्ग्मति। मोनो म्वोश्च / जगन्मि / जङ्गन्वः / जङ्गहि / एकस्वरग्रहणोक्तत्वान्नेनिषेधः / अजङ्गमीत् / जङ्गमिता। हन्तेर्यलुपि 'हनो नीर्वधे 'जेनयोति / जेनेति / जेन्नीतः / घ्नीं नेच्छन्त्यन्ये / वधादन्यत्र जङ्घनीति / जवन्ति / जहि / केषांचिन्मते जहि / अवधीत् / वध्यात् / वधादेशस्य द्वित्वं तु न / स्थानिवत्त्वेन प्राप्तं सकृत्मवृत्त प्रत्तमेवेति एकविषये पुनर्निषेधात् / आयूर्वात्तु आजङ्घते इत्यादि / चङ्खनीति / चसन्ति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy