________________ यङन्तप्रक्रिया ] सिद्धहैमबृहत्मक्रिया. अपोपदेशत्वान्न षत्वम् / दासंज्ञ-देदीयते / देधीयते / मा इति माङ्मामेडां त्रयाणां ग्रहणम् / मेमोयते। मातेनेच्छन्त्यन्ये / मामायते / हांक जेहीयते / हाङो न / जाहायते / अयपीति किम् / प्रगाय / प्रपाय / कथमापीय ? पीडो भवति / स्वरादावन्तलोपविधानाद् व्यंजनादौ लब्धे व्यंजनग्रहणं साक्षाद् व्यंजनप्रतिपत्त्यर्थम् / तेन किब्लुपि स्थानिवद्भावेनापि न / शंस्थाः पुमान् / . 451 प्राध्मोर्यङि // 4|498 // ध्राध्मोर्यङि परे ईकारान्तादेशः स्यात् / . जेधीयते / देध्मीयते / यङीति किम् / घ्रायते / ध्मायते / यङ्लुपि जाघ्रीतः / दाध्मीतः / अन्ये तु यङ्लुप्यपीच्छन्ति / जेनीतः / देध्मीतः। 452 हनो नीर्वधे / / 4 / 3 / 99 // हन्तेर्वधे हिंसायां वर्तमानस्य यङिनी इत्यादेशः स्यात् / जेनीयते / द्विषो जेनीयिषीष्टवः / वधे इति किम् / गतौजंघन्यते / दीर्घनिर्देशात् यङ्लुप्यपि। जेन्नीतः / नेच्छन्त्यन्ये / जंघत इति भवति / 453 क्ङिति यि शय् // 4 / 2 / 105 // शीङः विङति यकारादौ प्रत्यये शयादेशः स्यात् / शाशय्यते / यीति किम् / शिश्यानः। क्डिन्तीति किम् / यङ्लुपि न / संशेशीय / 454 ऋतो रीः // 4 / 3 / 109 // धातोरधातोर्वा ऋदन्तस्य श्रुतखात् ऋतः स्थाने रीरित्ययमादेशः स्यात् च्चियङ्यक्क्येषु / चेक्रीयते / जेहीयते / ऋत इति किम् / चेकीर्यते / निजेगिल्यते / 455 ऋमतां रीः // 4 / 1155 // ऋकारवतां धातूनां यङन्तानां द्वित्वे सति पूर्वस्य रीरन्तः स्यात् / 456 नृतेर्यङि // 2 / 3 / 9 / / नृतेर्धातोर्नकारस्य यविषये णो न स्यात् / नरीनृत्यते / अत्र ' रघुवर्णात् ' इत्यादिना प्राप्तिः। यडीति किम् / हरिरिव नृत्यतीति हरिणी नाम कश्चित् / पूर्वपदस्थानाम्न्यगः' इत्यनेन णवम् / दृशृं-दरीदृश्यते / वृतूङ्-वरीत्यते / वृधू-वरीवृध्यते। कृपौङ् चलीक्लृप्यते / धृज-दरीधृज्यते / प्रच्छंत् परीपृच्छयते / ओवश्वौत्-वरीवृश्यते। ग्रहीश-जरीगृह्यते / प्रच्छिनश्चिग्रहीणामृकारे कृते ऋमत्त्वम् / ऋमतामिति किम् /