________________ सन्नन्तप्रक्रिया सिद्धहैमबृहत्मक्रिया. 697 ग्रहणम् / मित्सति / प्रमित्सते भूमिम् / अपमित्सते यवान् / मातेर्नच्छन्त्येके / मिमासति / दासंज्ञ-दाम्-प्रदित्सति दानम् / देङ्-दित्सते पुत्रम् / डुदांग्क्दित्सति दित्सते वस्त्रम् / दों-दित्सति दण्डम् / धे-धित्सति स्तनम् / डुधांग थित्सति घित्सते श्रुतम् / बहुवचनं व्याप्त्यर्थम् / तेन 'निरनुबन्धग्रहणे न सानुबन्धस्य ' इत्यादि नाश्रीयते / स्वरस्येति किम् / सर्वस्य मा भूत् / 434 राधेर्वधे // 4 / 1 / 22 // राधेहिँसायां वर्तमानस्य सकारादौ सनि परे खरस्येकारादेशः स्यान्न चास्य द्विः / प्रतिरित्सति, अपरित्सति / वध इति किम् / आरिरात्सति गुरून् / 435 दीङः सनि वा // 4 / 2 / 6 // दीरः सनि परे आत्वं वा स्यात / दिदासते। दिदीषते / उपदिदासते। उपदिदीषते / तृहौत्-तिवृक्षति / वितर्हिषति हैमम् / जेर्गिः सन्परोक्षयोः। जिगीषति / इष्-एपिषिषति। अनक् प्राणने-माणिणिपति / उच्छेः चछाभ्यां सहितस्येटो द्वित्वम् / उचिच्छिषति / निमित्ताभावे नैमित्तिकस्याप्यभाव इति त्वनित्यम् / द्वित्वे हः। जुहूषति / णौ डसनि / जुहावयिपति / श्वेर्वा / शुशावयिषति / शिश्वाययिषति / स्फुरतेय॑न्तात्सनि पुस्फोरयिषति / लुनन्तं प्रयुङ्क्ते लावयति / लावयितुमिच्छति / ओर्जान्तस्येतीति लिलावयिषति / पिपावयिषति। 'श्रुस्तुद्रु' इत्यादिना विकल्पेनेकारे शिश्रावयिषति। शुश्रावयिषति / उपसर्गात्सुगित्यत्राद्वित्व इत्युक्तत्वादिह न षत्वम् / अभिमुमूषति। अभ्यसुसूपत् / परिसुसूपति / पर्यसुसूषत् / अभिसिषासति / अभ्यसिषासत् / अन्न पूर्वसकारस्य पत्वं न / मूलधातोस्तु यथामाप्तं भवत्येव / 436 णिस्तोरेवास्वदस्विदसहःषणि // 2 // 3 // 37 // स्वदस्विदसहवर्जितानां प्यन्तानां स्तोतेरेव च संबन्धिनः सकारस्य नाम्यन्तस्थाकवर्गात् परस्य सनि परे षः स्थानान्येषाम् / सिषेवयिषति / सुष्वापयिषति / सिषेधयिषति ! तुष्ट्रपति / स्वदादिपयुदासः किम् / सिस्वादयिषति / सिस्वेदयिषति। सिसाहयिषति / स्तौतिसाहचर्यात् स्वदादिपर्युदासेन सदृशग्रहणाच्च ण्यन्तानामपि पोपदेशानामेव ग्रहणम् / तथा च कृतखात् सकारस्य ' नाम्यन्तस्थाकवर्गा' आदिसूत्रेणैव सिद्धे नियमार्थ वचनम् / णिस्तोरेव पणि षत्वं नान्यस्य / तेनेह न / सुसूपति / सिसिक्षति / सिसेविषति / एवकारः षण्येव णिस्तोरिति विपरीतनियमनिहत्यर्थः। तेनेहापि भवति। असीषिवत् /