________________ 47 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. केचित्तु प्रस्तोत्रुन्नेत्रुद्गातृप्रतिहतप्रतिस्थातृशब्दानामौणादिकानामपि आरं मन्यन्ते / अस्य विशेषविहितत्वेनार् / क्रोष्टा ।क्रोष्टारौ / क्रोष्टारः / क्रोष्टारम् / क्रोष्टारौ। प्रियक्रोष्टा / बहिरङ्गपरिभाषया ऋदिल्लक्षणो न कच् / घुटीति किम् / क्रोष्ट्रन् / 249 टादौ स्वरे वा // 1 / 4 / 92 / / टादौ स्वरादौ परे क्रुशः परस्य तुनस्तृजादेशो वा स्यात् पुंसि / क्रोष्ट्रा / क्रोष्टुना / क्रोष्ट्रे / क्रोष्टवे / 250 ऋतो डुर् // 14 // 37 // ऋकारात् परयोर्डसिङसोः स्थाने डुर् इत्ययमादेशःस्यात् / क्रोष्टुः 2 / आमि तु नित्यत्वात् पूर्व नामि कृते स्वराभावान तृजादेशः / क्रोष्टूनाम् / क्रोष्टरि / क्रोष्ट्रोः 2 / पक्षे व्यंजनादौ च साधुवत् / इत्युकारान्ताः पुंल्लिङ्गाः। .हूहूः / हूह्यौ / हूहः / हूहूम् / हूद्वौ / हूहूनित्यादि / अतिचमूशब्दे तु स्त्रीदूत्कार्य विशेषः / अतिचम्चै / अतिचम्बाः 2 इत्यादि बहुश्रेयसीवत् / खलपूः। खलप्वौ / खलप्वः / किवृत्तेरिति वत्वम् / एवं सुल्वादयः / लूः / लुवौ / लुवः / स्वभूः / स्वभुवौ / स्वभुवः / इत्यादि सुधीशब्दवत् / कटपूः / कटगुवौ / संयोगादित्युव् / इन् (हिंसन् ) भवतीति इन्भूः / -- 251 दृन्पुनर्वर्षाकारैर्भुवः // 2 // 1 // 59 // दृन् पुनर् वर्षा कार इत्येतैः सह या किवृत्तिस्तत्संबंधिनो भुवो धातोरुवर्णस्य स्वरादौ स्यादौ प्रत्यये परे वकारादेशः स्यात् / इन्भ्वौ / दृन्भवः / वर्षाभूरोषधीविशेषो दर्दुरश्च / वर्षायौ। वर्षाभ्वः / कारे कारेण वा भवति कारभूः / कारभ्वौ। कारभ्वः / इत्यादि खलपूवत् / हनादिभिरिति किम् / स्वयंभुवौ / स्वयंभुवः / पूर्वेणैव सिद्धे नियमार्थमिदम् / एतैरेव भुवो नान्यैरिति / वसुमिच्छति क्यन्, किप् वसूः।। 252 स्यादौ वः // 1 // 57 // अनेकस्वरस्य धातोः संबंधिनः प्रत्यासत्रुवर्णस्य स्थाने स्वरादौ स्यादौ परे वकारादेशः स्यात् / वस्वौ / वस्वः / किबन्ता धातुत्वं नोज्झन्ति शब्दत्वं च प्रतिपद्यन्ते इत्येषांधातुत्वं ज्ञेयम्। स्यादाविति किम् लुलुवुः। ' कर्ता / अतिकर्ता। कर्तारौ / अतिकर्तारौ / कर्तृणाम् / हे कर्तः / एवं नप्त्रादयः / व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वात् पितरौ / पितरः। पितरम् / पितरौ / शेषं कर्तृवत् / एवं भ्रात्रादयः / ना / नरौ / नरः / 1 कृताकृतप्रसंगेनेत्यर्थः /