________________ 46 सिद्धहैमबृहत्प्रक्रिया. स्वरान्तपुंल्लिङ्ग स्त्रीदूत इत्येव, यवक्रिये / अस्त्रिया इति निर्देशात् परादपि इयुव्यत्वादिकार्यात् प्रागेव स्त्रीदूदाश्रितं कार्यं भवति, तेन कुमार्य, प्रध्यै इत्यादि सिद्धम् / 244 आमो नाम् वा ॥१॥४॥३१॥इयुवोः संबंधिनौ यो स्त्रीदतौ तदन्ताच्छब्दात् परस्य तत्संबंधिनोऽन्यसंबंधिनो वाआमो नाम् वा स्यात्, स्त्रीशब्द वर्जयित्वा / सुश्रीणाम् / सुश्रियाम् / सुश्रियाम् / सुश्रियि / सखायमिच्छति—क्यन्–किप्सखीः / सख्यौ-योऽनेकस्वरस्येति यत्वम् / ङसिङसोस्तु खितिखीतीत्युर्-सख्युः 2 / डैग सख्यि / एवं पतिमिच्छति-क्यन्, किप्-पतीः। सह खेन वर्तत इति सखीः / सुखमिच्छति सुखीः / सुतमिच्छति सुतीः। पत्युः 2 / सख्युः 2 / मुख्युः 2 / सुत्युः 2 / लूनमिच्छति लूनीः / क्षाममिच्छति क्षामीः। प्रस्तीममिच्छति प्रस्तीमीः / एषां ङसिङसोथत्वे कृते__२४५ क्तादेशोऽषि ॥२।१।६१॥ककारेण उपलक्षितस्य तकारस्य स्थाने य आदेशः स षकारादन्यस्मिन् परे कार्ये स्वादिविधौ च कर्तव्येऽसन् द्रष्टव्यः / इत्येवं नवमलयोरसत्त्वात् खितिवीतीत्युर् भवत्येव ।लून्युः२।क्षाम्युः 2 प्रस्तीम्युः२। शुष्कीयतेः किपि शुष्कीः / संयोगादितीयादेशः / शुष्कियौ / शुष्कियः। ङसिङसोरपि शुष्कियः 2 / अत्र यद्यपि क्तादेशस्यासत्त्वेन तीत्वे लब्धेऽपि कृतयत्वस्याभावानोर / इतीकारान्ताः। साधुर्मुनिवत् / एवं वायुभानुगुर्वादयः / क्रुशधातोस्तुन् प्रत्यये क्रोष्टशब्दः। 246 क्रुशस्तुनस्तृच पुंसि // 1 / 4 / 91 // क्रुशःपरो यस्तुन् तस्य शेषे घुटि परे तृजादेशः स्यात् पुंसि / 'कोष्टोः क्रोष्ट' इत्यकृत्वा तृज्वचनं स्वस्रादिसूत्रेणारर्थम् / ____ 247 अौं च // 1 / 4 / 39 // ऋकारस्य स्थाने ङौ घुटि च परेऽर् इत्ययमादेशः स्यात् / इति प्राप्ते / / 248 तृस्वसृनप्तनेष्ट्रक्षतहोतृपोतृप्रशास्त्रो घुट्यार // 1 // 4 // 38 // तृतृन्प्रत्ययान्तस्य स्वस्रादिशब्दानां च संबंधिन ऋकारस्य स्थाने तत्संबंधिनि वा घुटि परे आर् इत्ययमादेशः स्यात् / तृशब्दस्यार्थवतो ग्रहणेन प्रत्ययग्रहणान्नप्त्रदीनामव्युत्पन्नानां संज्ञाशब्दानां तृशब्देन ग्रहणं न भवतीति तेषां पृथगुपादानम् / इदमेव च ज्ञापकम् , ' अर्थवद्ग्रहणे नानर्थकस्य ग्रहणं भवती' ति / व्युत्पत्तिपक्षे तु तृग्रहणेनैव सिद्धे नानादिग्रहणं नियमार्थम्, तेनान्येषामौणादिकानां न भवति /