________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 239 योऽनेकस्वरस्य // 2 / 1 / 56 // अनेकवरस्य धातोः संबंधिनः प्रत्यासत्तेरिवर्णस्य स्थाने स्वरादौ प्रत्यये परे यकारादेशः स्यात् / इति यत्वम्। कुमार्यो / कुमार्यः। कुमार्यम् / शसि कुमार्थः / कुमार्य / कुमार्याः 2 / कुमारीणाम् / कुमार्याम् / हे कुमारि / अनेकस्वरस्येति किम् / नयतीति नीः / नियौ / नियः / अमि शसि च परवादिय / नियम्। नियः। निया। नीभ्याम् / 240 निय आम् // 14 // 51 // नियः परस्य : स्थाने आम् इत्ययमादेशः स्यात् / नियाम् / हेनीः / प्रधीः 241 किवृत्तेरसुधियस्तौ ॥२।१।५८॥किबन्तेनैव या वृत्तिः समासस्तस्याः सुधीशब्दवर्जितायाः संबंधिनो धातोरिवोवर्णयोःस्थाने स्वरादौ स्यादौ परे यकारवकारादेशौ स्याताम् / प्रध्यो / प्रध्यः। प्रध्यम् / प्रध्यः / उन्नयतीत्युन्नीः / उन्नयो / उन्न्यः / डेराम् / उन्न्याम् / सेनां नेता-सोनानीः / यद्वा नयतीति नीः, पश्चात साधनेन योगः। सेनान्यौ / ङौ तु सेनान्याम् / एवं ग्रामणीप्रभृतयः / अत्र सूत्रे किग्रहणादिह न भवति / परमश्चासौ नीश्च परमनीः / परमनियो। परमनियः / स्याद्यन्तेनात्र विशेषणसमासो न तु किबन्तेन ।वृत्तिग्रहणादिह न भवति। ब्राह्मणस्य नियो / असुधिय इति किम् / सुष्ठु ध्यायति दधाति वासुधीः। सुधियो। सुधियः / कथं शुद्धधियो, परमधियौ / 'गतिकारकडन्स्युक्तानां प्राक् प्रत्ययोत्पत्तेः समास ' इति सुस्थमेव / अथ कथं दुधियो, वृश्चिकभियेत्यादि / उच्यते / दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्द प्रति गतित्वमेव नास्ति, यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः / वृश्चिकशब्दस्य बुद्धिकृतमपादानत्वं नेह विवक्षितम् / वृश्चिकसंबंधिनी भीदृश्चिकभीरित्युत्तरपदलोपो वा। यवान् क्रीणाति इति यवक्रीः / 242 संयोगात् // 2 // 1 // 52 // धातुसंबंधिन इवर्णस्योवर्णस्य च धातुसंबंधिन एव संयोगात् परस्य स्वरादौ प्रत्यये परे इयुवावादेशौ य्वोरपवादौ स्याताम् / यवक्रियौ / यवक्रियः। धातुना संयोगस्य विशेषणादिह न भवति। उन्न्यौ। उन्न्यः / यवक्रिया। सुश्रीशब्दस्य डिग्त्सु विशेषः / 243 वेयुवोऽस्त्रियाः // 14 // 30 // इयुवोः संबंधिनौ यो स्त्रीदूतौ तदन्ताच्छब्दात् परेषां तत्संबंधिनामन्यसंबंधिनां वा स्यादेङितां यथासंख्यं दै दास् दास् दाम् इत्येते आदेशा वा स्युः, स्त्रीशब्दं वर्जयित्वा। सुश्रियै / सुश्रिये। सुश्रियाः।मुश्रियः।२