________________ 44 सिद्धहैमबृहत्पक्रिया. [ स्वरान्तपुंल्लिङ्ग वातं प्रमिमीते वातप्रमीः / ' वातात् प्रमः कित् ' इत्युणादिसूत्रेण ईप्रत्ययः / वातप्रम्यौ / वातप्रम्यः / समानादमोऽतः / वातप्रमीम् / वातप्रम्यौ / वातप्रमीन् / वाताम्या / वातप्रमीभ्याम् 3 / वातप्रम्ये / वातप्रम्यः 2 वातप्रम्योः।दीर्घत्वान्न नाम् / वातप्रम्याम् / ङौ तु समानानां तेन दीर्घः / वातप्रमी। एवं ययीपप्यादयः। यान्त्यनेनेति ययीर्गिः। पाति लोकमिति पपीः सूर्यः। किबन्तवातप्रमीशब्दस्य अमि शसि डौ च विशेषः / वातप्रम्यम् / वातप्रम्यः / वातप्रम्यि / किवृत्तेरिति वक्ष्यमाणं यत्वम् / बढ्यः श्रेयस्यो यस्य सः / 235 दीर्घड्याव्यंजनात् सेः॥१४॥४५॥दीर्घाभ्यां ड्याब्भ्यां व्यंजनाच परस्य सेलक् स्यात् / इति सिलुकि बहुश्रेयसी। एभ्य इति किम् / देवः / ङ्याग्रहणं किम् / लक्ष्मीः। दीर्घग्रहणं किम् / निष्कौशाम्बिः। अतिखदः / पदस्येति सिद्ध व्यंजनग्रहणं राजेत्यादौ सिलोपार्थम् / अन्यथा सावपि पदत्वात् पदस्येति च परेऽसत्त्वात् पूर्व नलोपे सेलूप् स्यात् , उखास्रदित्यादौ च संयोगस्यादौ स्कोलकि दत्वं न स्यात् / बहुश्रेयस्यौ / बहुश्रेयसीम् / बहुश्रेयसीन् / बहुश्रेयस्या। ___236 स्त्रीदूतः॥१।४।२९॥ नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच शब्दात् परेषां तत्संबंधिनामन्यसंबंधिनां वा स्यादेर्डितां स्थाने यथासंख्यं दै दास् दास दाम् इत्येते आदेशाः स्युः / दकारो विशेषार्थः / बहुश्रेयस्यै / बहुश्रेयस्याः 2 / बहुश्रेयसीनाम् / बहुश्रेयस्याम् / स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यस्त्रीत्वार्थम् / तेनेह न भवति। ग्रामण्ये खलप्वे स्त्रियै / ईदूत इति किम् / मात्रे / डितामित्येव / बहुश्रेयस्यः / संबोधने तु___२३७ नित्यदिद्विस्वराम्बार्थस्य ह्रस्वः // 1 / 4 / 43 // नित्यं दित्दैदासदासदाम्लक्षण आदेशो येभ्यस्तेषां द्विस्वराम्बार्थानां चाबन्तानामामन्त्र्येऽर्थ वर्तमानानां सिना सह इस्वः स्यात् / हे बहुश्रेयसि / नित्यदिदिति किम् / हे वातप्रमीः / नित्यग्रहणादिह न भवति / हे श्रीः / हे बहुश्रेयस्यौ / हे बहुश्रेयस्यः। अतिलक्ष्मीः / अङ्यन्तत्वान्न सिलोपः। शेषं बहुश्रेयसीवत् / कुमारीमिच्छतीति क्यनन्तात् कुमारीवावाचरतीति किवन्ताद्वा कर्तरि किपि, कुमारी। दीर्घड्याबिति सिलोपः। ___238 धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये // 2 / 1 / 50 // धातुसंबंधिन इवर्णोवर्णस्य स्थाने स्वरादौ प्रत्यये परे यथासंख्यमिय उव् इत्येतावादेशौ स्याताम्। इतीयादेशे प्राप्ते