SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 43 संख्यायाः संबंधिनोर्जस्शसोलुप् स्यात् / कति / कति। डतिष्ण इति किम् / त्रयः। शतानि, सहस्राणीत्यत्र सन्निपातलक्षणत्वान्नान्तस्य न भवति / संख्याया इति किम् / विपुषः। राजानः / तत्संबंधिविज्ञानादिह न भवति / प्रियकतयः। प्रियकतीन् / ननु कतीति प्रथमाबहुवचने लुप्तजसः स्थानिवद्भावाजस्येदोदित्यनेनैत्वं कुतो न स्यादिति चेत्- 231 लुप्यरल्लेनत् // 74 / 112 // परस्य प्रत्ययस्य लुपि सत्यां लुब्भूतपरनिमित्तकं पूर्वकार्य न स्यात् , अल्लेनत्-बल्लत्वमेनच्च वर्जयित्वा / अत एत्वं न / कतिभिः। कतिभ्यः 2 / कतीनाम् , कतिषु / अस्य त्रिष्वपि लिङ्गेषु सरूपत्वम् , अलिङ्गत्वात् / तथाहुः-'नान्ता संख्या डतियुष्मदस्मच्च स्युरलिङ्गकाः। एवं यतिततिशब्दौ / अत्र सूत्रे लुपीतिवचनाल्लुकि भवत्येव / / गोमान् / अत्र सिलुकि तन्निमित्तं दीर्घत्वं भवति / लुपीति सप्तमीनिर्देशात् पूर्वस्य यत्कार्य प्राप्तं तनिषिध्यते। समुदायस्य तु भवत्येव / पयः। साम / पश्च / सप्त / अत्र पदसंज्ञा तथा च तन्निबन्धनानि रुत्वनलोपादीनि भवन्ति / कथं पापक्ति, पापचीति इत्यत्र द्वित्वम् / नेदं यङि निमित्ते किन्तु यङन्तस्य / अल्लेनदिति किम् / यत्-व्यध्, वेविद्धि, श्वि-शोशवीति / ग्रह-जरीगृहीति / ल्-गृ-निजागलीति। एनत्-एनत्पश्य / स्थानीवावर्णविधाविति लुपः स्थानिवद्भावेन प्राप्तानां कार्याणां प्रतिषेधार्थमिदं सूत्रम् / त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः / त्रीन् / त्रिभिः / त्रिभ्यः 2 / / 232 त्रेस्त्रयः // 1 // 4 // 34 // आमः संबंधिनस्त्रिशब्दस्य त्रयादेशः स्यात् / त्रयाणाम् / परमत्रयाणाम् / आमसंबंधिविज्ञानादिह न भवति / अतित्रीणाम् / अतत्संबंधिनोऽपिभवतीत्येके / पियत्रयाणाम् / त्रिषु। द्विशब्दो नित्यं द्विवचनान्तः। ___ 233 आ ढेरः // 2 / 1 / 41 // द्विशब्दमभिव्याप्य त्यदादीनामन्तस्य तत्संबंधिनि स्यादौ तसादौ च परेऽकार आदेशः स्यात् / द्वौ 2 // द्वाभ्याम् ३।द्वयोः 2 // त्यदादिसंबंधिविज्ञानादिह न भवति / अतिद्विः / मुनिवत् / आ द्वेरिति किम् / किम् / औडुलोमिः / औडुलोमी / बहुवचने तु 234 लोम्नोऽपत्येषु // 6 / 1 / 23 // लोमन्शब्दात् प्राग्जितीयेऽपत्यलक्षणेऽर्थे अः प्रत्ययः स्यात् / उडुलोमाः / अपत्येष्विति बहुवचनात् एकस्मिन्नपत्ये द्वयोश्च बाहादित्वादिजेव / औडुलोमिम् / औडुलोमी। उडुलोमान् इत्यादि / इतीकारान्ताः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy