________________ 572 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे स्यात् अपरोक्षायाम्-न चेत् स इट् परोक्षायां भवति / अग्रहीत् / दीर्घस्य स्थानिवद्भादिट ईतीति सिचो लुग्भवति / न चायं वर्णविधिः / इट इति रूपाश्रयत्वात् / अग्रहीष्टाम् / अग्रहीध्वम् / अग्रहीदम् / विहितविशेषणं किम् / यङन्ताद् विहितस्य मा भूत् / जरीगृहिता / लुप्ततिनिर्देशात् यलुपि न / जरीगर्हिता / अपरोक्षायामिति किम् / जगृहिव / जगृहिम / इट इत्येव / ग्राहिषीष्ट / बिटो मा भूत् / गृह्यात् / ग्रहीषीष्ट / ग्रहीता / ग्रहीष्यति / ग्रहीष्यते / पूग्य पवने // 15 // . 360 प्वादेर्हस्वः // 4 / 2 / 105 // प्वादेर्गणस्य शिति प्रत्यये परे हस्खः स्यात् अत्यादौ / पुनाति / पुनीते / फ्यादिषु पूगश पवने ' इत्यारभ्य वृत्करणपर्यन्ताः प्वादयः / प्वादेरिति किम् / वीणाति / भ्रीणाति / आगणान्तात् प्वादय इत्यन्ये / वृत्करणं वादिपरिसमाप्त्यर्थम् / तन्मते विणाति। भ्रिणाति इत्येव भवति / जानातीत्यत्र तु विधानसामर्थ्यान्न इस्वः / अपावीत् / अपविष्ट / पुपाव। पुपुवे / पूयात् / पविषीष्ट / पविता / पविष्यति। पविष्यते / लूग्श् छेदने // 16 // लुनाति / लुनीते / धृगश कम्पने // 17 // धुनाति / धुनीते। धूग्सुस्तो: परस्मै। अधावीत् / अधविष्ट / अधोष्ट / स्तृगश् आच्छादने // 18 // स्तृणाति। स्तृणीते / अस्तारीत् / सिजाशिषोरिति वेटि सिच्यात्मनेपदे वृतो नवेति वा दीर्घः / अस्तरिष्ट / अस्तरीष्ट / अस्तीष्टं / तस्तार / तस्तरतुः / तस्तरे / स्तीर्यात् / स्तरिपीष्ट / स्तीपीष्ट / स्तरिता / स्तरीता। स्तरिष्यति / स्तरीष्यति / स्तरिष्यते / स्तरीष्यते। कृगश हिंसायाम् // 19 // कृणाति / कृणीते / वृगश वरणे // 20 // वृणाति / वृणीते। अवारीत् / अवारिष्टाम् / अवरिष्ट / अवरीष्ट / अवष्टं / ववार / वत्रे / वूर्यात् / वरिषीष्ट / वर्षीष्ट / वरिता। वरीता / // इत्युभयपदिनः // ज्यांश् वयोहानौ // 1 // ज्याव्यध इति वृति / 361 दीर्घमवोऽन्त्यम् // 4 / 1 / 103 / वेगवर्जितस्य धातोर्वृदन्त्यं दीर्घ स्यात् इति दीर्घ प्वादित्वाद् इस्वः। जिनाति / अज्यासीत् / जिज्यौ / जिज्यतुः। जीयात् / ज्याता / ज्यास्यति / रीश् गतिरेषणयोः // 2 // रेषणं हिंसा / रिणाति / अरैपीत् / रिराय / रिर्यतुः। लींश् *लेषणे // 3 // लिनाति / लीलिनोर्वा इत्यात्वे अलासीत् / अलैषीत् / ललौ / लिलाय / लाता / लेता। लास्यति। लेष्यति /