________________ सिद्धहैमबृहत्यक्रिया. [आख्यातपकरणे अक्षणीत् / अक्षत / अक्षणिष्ट / अक्षयाः। अक्षणिष्ठाः ! चक्षाण / चक्षणे / क्षण्यात् / क्षणिषीष्ट / एवं क्षेणोति / क्षेणुते / केचिदुपत्ययनिमित्तमुपान्त्यगुणं न मन्यन्ते / तन्मते क्षिणोति / क्षिणुते / अमुं न पठन्त्येके / ऋश्यी गतौ // 5 // अर्णोति / अणुते / अणुवः। अणुवहे / आणीत् / आर्त / आणिष्ट / तृश्यी अदने // 6 // तर्णोति / तणुते / घृणूयी दीप्तौ // 7 // घोति / घणुते / जघर्ण / जघृणे / इत्युभयपदिनः। वन्यी याचने // 1 // वनुते / ववने / मनूयी बोधने // 2 // मनुते / मेने / इत्यात्मनेपदिनौ // // इति तनादयः // // अथ यादयः // डुक्रोंग्श् द्रव्यविनिमये // 1 // 353 ज़्यादेः // 3 / 4 / 79 // यादेर्गणात् कर्तरि विहिते शिति भाः प्रत्ययः स्यात् / क्रीणाति / एषामीळञ्जनेऽदः / / क्रीणीतः / भश्चात इत्यालोपे क्रीणन्ति / क्रीणीते / क्रीणीयात् / क्रीणीत / क्रीणातु / क्रीणीतात् / क्रीणीताम् / अक्रीणात् / अक्रीणीत / अक्रैषीत / अक्रेष्ट / चिक्राय / चिक्रिये / क्रीयात् / क्रेषीष्ट। क्रेता। वेष्यति / वेष्यते / पिंग्श् बन्धने // 2 / सिनाति / सिनीते / असेषीत् / असेष्ट / सिषाय / पींग्श् तृप्तिकान्त्योः // 3 // मीणाति / पीणीते / श्रींग पाके // 4 // श्रीणाति / श्रीणीते। मींग्श् हिंसायाम् // 5 // मीनाति / मीनीते / अदुरुपसर्गेति णत्वे प्रमीणाति। ममीणीते / मिग्मीनोऽखलचलेत्यात्वे अमासीत / अमास्त / ममौ / ममे / मीयात् / मासीष्ट / युंग्श् बन्धने // 6 // युनाति / युनीते / स्कुंग आप्रवणे // 7 // 354 स्तम्भूस्तुम्भूस्कम्भूस्कुम्भूस्कोः श्मा च // 31478 // स्तम्भ्वादिभ्यः सौत्रेभ्यो धातुभ्यः स्कुगश्च कर्तरि विहिते शिति भाः नुश्च प्रत्ययः स्यात् / शकारः शित्कार्यार्थः / स्कुनाति / स्कुनीते / स्कुनोति / स्कुनुते / अस्कौषीत् / अस्कोष्ट / चुस्काव / चुस्कुवे / स्कोता। स्तम्भवादयश्चत्वारः सौत्राः, सर्वे रोधनार्थाः। सर्वे परस्मैपदिनः। प्रथमतृतीयौ स्तम्भार्थो द्वितीयो निष्कोपणार्थः /