________________ तनादयः] सिद्धहैमबृहत्पक्रिया. 569 त्यत्र व्यञ्जनादौ प्रत्ययेऽस्य विधानात् प्रत्ययाश्रयत्वमेव न वर्णाश्रयत्वम् , वर्णस्य प्रत्ययविशेषणत्वादिति प्रत्ययलोपे प्रत्ययलक्षणं भवत्येव / आद्यन्तवद्भावाच व्यञ्जनादित्वम् / व्यञ्जनादावित्येव / तृणहानि / अतृणहम् / वितीत्येव / दीर्घनिर्देश उत्तरार्थः। अतीत् / ततर्ह / तृह्यात् / तर्हिता / // इति परस्मैपदिनः // खिदिप दैन्ये // 1 // खिन्ते / अखित्त / चिखिदे / खेत्ता / विदिप विचारणे // 2 // विन्ते / विविदे / वेत्ता / त्रिइन्धैपि दीप्तौ // 3 // इन्धे। इन्त्से / ऐन्ध / ऐन्धिष्ट / इन्धाश्चके / सम्पूर्वकस्य तु समिन्धाश्चक्रे / समीधे / इन्धिता / इन्धिष्यते / इत्यात्मनेपदिनः। // इति रुधादयः // // अथ तनाद्यः // तनूयी विस्तारे // 1 // कृग्तनादेरुः। उश्नोरिति गुणे तनोति / तनुतः। तनुवः। तन्वः / तनुमः / तन्मः / तनुते / तनुवहे / तन्वहे / तनुमहे / तन्महे / अतानीत् / अतनीत्। . 351 तन्भ्यो वा तथासि न्णोश्च // 4 / 3 / 68 // तनादेर्गणात् परस्य सिचस्ते थासि घ प्रत्यये परे लुब्बा स्यात् तत्संनियोगे च नकारस्य णकारस्य च लुप स्यान्न चेट् / अतत / अतनिष्ट / अतनिषाताम् / अतनिषत / अतथाः। अतनिष्ठाः / इह परस्मै इति नानुवर्तते थास्ग्रहणात् / थास्साहचर्यात् तप्रत्ययोऽप्यात्मनेपदसंबंध्येव गृह्यते / तेनेह न भवति / अतनिष्ट यूयम् / ततान / तेने / तन्यात् / तनिषीष्ट / तनिता / षणयी दाने // 2 // सनोति / सनुते / असानीत् / असनीत्। : 352 सनस्तत्रा वा // 4 // 3 // 69 // सनोतेस्तत्र लुपि सत्यामन्तस्य वा आकारः स्यात् / असात / असत / तत्रेति किम् / असनिष्ट / असाथाः / असथाः / असनिष्ठाः। केचिदात्वं न मन्यन्ते / नित्यमेवान्ये / ससान / सेने। सन्यात् / सनिषीष्ट / क्षण क्षिणूयी हिंसायाम् // 4 // . क्षणोति / क्षणुते / न विजाग्रिति वृद्धिनिषेधः /