SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ 568 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे पृचैप संपर्के // 1 // पृणक्ति / अपर्चीत् / पपर्च / पचिंता / चैप वरणे // 2 // वृणक्ति / जान्तोऽयमित्यन्ये / जान्तोऽपि वर्जनार्थ इत्येके / तन्चु तन्जौप संकोचने ॥४॥श्ने तत्संनियोगे च प्रकृतिनकारस्य लुकि तनक्ति / अतनक् / अतञ्चीत् / अतञ्जीत् / अताङ्क्षीत् / ततश्च / ततञ्ज / ततजिथ / ततळ्थ / तञ्जिता / तङ्क्ता। भञ्जोप आमर्दने // 5 // भनक्ति / भक्तः। अभनक / अभाङ्क्षीत् / बभञ्ज / भक्ता। भक्ष्यति / भुजंप् पालनाभ्यवहारयोः // 6 // भुनक्ति / अभौक्षीत् / बुभोज / 348 भुनजोऽत्राणे // 3 // 3 // 37 // त्राणात्-पालनादन्यत्राथै वर्तमानाद् भुनक्तेः कर्तर्यात्मनेपदं स्यात् / ओदनं भुङ्क्ते / परिभुङ्क्ते / उपभुङ्क्ते / अत्राण इति किम् / महीं भुनक्ति / पालयतीत्यर्थः। 'अम्बरीषश्च नाभागो बुभुजाते चिरं महीम् ' इत्यत्र तु न पालनं भुजेरर्थः किंतु पालननिमित्तक उपकारः। धातूनामनेकार्थत्वात् / पालनेन महीमुपकृतवन्तौ मह्याश्रयं फलं स्वीकृतवन्ताविति वेत्यर्थः / उभयपदिनमेनमन्ये मन्यन्ते / भुनजिति ननिदेशो भुजौत् इत्यस्य नित्यर्थः। ओष्ठौ निर्भुजति। कुटिलयतीत्यर्थः। अञ्जौप व्यक्तिम्रक्षणगतिषु // 7 // अनक्ति / अङ्क्तः / अञ्जन्ति / अज्यात् / अनक्तु / / अग्धि / आनक्-ग् / 349 सिचोऽङ्घः॥४॥४८॥ अञ्जः परस्य सिच आदिरिट् स्यात् / आञ्जीत् / आञ्जिष्टाम् / आञ्जिषुः / औदित्त्वाद् विकल्पे प्राप्ते नित्यार्थं वचनम् / आनञ्ज / आनजिथ / आनथ / अज्यात् / अञ्जिता / अङ्क्ता / ओविजैप भयचलनयोः // 8 // विनक्ति / अविजीत् / विजिता / कृतैप वेष्टने // 9 // कृणत्ति / कतिता / कतिष्यति / कर्व्यति। उन्दैप क्लेदने // 10 // उनत्ति / औन्दी / उन्दाञ्चकार / शिष्लंप विशेषणे // 11 // शिनष्टि / शिष्यात् / शिनष्टु / शिन् प हि इत्यत्र 'हेधिः / तृतीयस्तृतीयेति षस्य डः / तवर्गस्येति धेर्दिः। म्नां धुवर्ग इति टवर्गपरखान्नस्य णः। धुटो धुटि स्वे वा इति डलोपे शिण्डि / शिण्डढि / शिनषाणि / अशिनट-ड् / अशिषत् / शिष्यात् / शेष्टा / शेक्ष्यति / पिप्लंप् संचूर्णने // 12 // पिनष्टि / अपिषत् / हिसु तृहप हिंसायाम् // 14 // हिनस्ति / हिंस्तः / हिंसन्ति / हिनस्तु / हिंस्यात् / हिन्धि / व्यञ्जनादेः सश्च दः / अहिनत्-द् / अहिंसीत् / जिहिंस / हिंसिता। ___350 तृहः श्नादीत् // 4 / 3 / 62 // तृहः श्नात् परो व्यञ्जनादौ विति प्रत्यये परे ईत्-ईकारः स्यात् / तृणेढि / तृण्डः / तृणेति / तृणेमि / तृणेढु / अतृणेडि
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy