SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ 563 तुदादयः] सिद्धहैमबृहत्प्रक्रिया. ऋच्छत् इन्द्रियालयमूर्तिभावयोः // 18 // इन्द्रियप्रलय इन्द्रियमोहः / गतावपीत्येके। छस्य द्वित्वे / ऋच्छति / आर्चीत् / ऋच्छवर्जनानाम् / स्कृच्छृतोऽकीति गुणे आनर्छ / आनर्छतुः / ऋच्छिता / विछत् गतौ ॥१६॥गुपौधूपविच्छीति आयप्रत्ययः। १विच्छायति / अशवि ते वा / अविच्छायीत् / अविच्छीत् / विच्छायाञ्चकार / विविच्छ / विच्छाय्यात् / विच्छयात् / विच्छायिता / विच्छिता / उछैन् विवासे // 17 // विवासः समाप्तिः। उच्छति / उच्छाश्चकार / मिच्छत् उत्क्लेशे // 18 // मिच्छति / उछुत् उच्छे // 19 // उच्छति / प्रच्छेत् ज्ञीप्सायाम् // 20 // पृच्छति / 338 अनुनासिके च च्छ्वः शूट // 4 / 1 / 108 // अनुनासिकादौ कौ धुडादौ प्रत्यये च धातो च्छ कारवकारयोर्यथासंख्यं श ऊट् इत्येतावादेशौ स्याताम् / छस्य द्विः,पाठात् द्वयोरपि शकारः / अपाक्षीत् / स्योमा, स्योन इत्यत्र सिवेर्मनि प्रत्यये औणादिके च ने लघूपान्त्यगुणात् पूर्वम्ट क्रियते नित्यत्वात् / तत्र कृतेऽल्पाश्रितत्वेनान्तरङ्गखाद्यत्वं न तु गुणः। अक्षयूरित्यत्र 'असिद्धं बहिरङ्गमन्तरङ्गे इति खरानन्तर्ये नेष्यते तेन यत्वं भवति / वकारस्य विकल्पेनानुनासिकत्वाद् वनकनिपोः सुस्योवा, सुस्यूवा, पक्षे सुसेवा सुसित्वेत्यपि सिद्धम् / धातोरित्येव / दिवेरौणादिकडिव्प्रत्ययान्तस्य धुभ्याम् धुभिः। यदा तु दिवेः किए तदा धातुत्वाद् धूभ्यां धुभिरिति / यङ्लुपि तु देद्योति / अन्ये तु देदेतीत्येवेच्छन्ति / तन्मतपरिग्रहार्थ क्डिन्तीत्यनुवर्तनीयम् / यजादिसूत्रे च च्छग्रहणं विधेयम् / ऊटष्टकार 'ऊटा' इत्यत्र विशेषणार्थः। पप्रच्छ / पृच्छयात् / प्रष्टा। प्रक्ष्यति / उब्जत् आर्जवे // 21 // उब्जति / उब्जाश्चकार / सृजत् विसर्गे // 22 // सृजति ' अ सृजिशोऽकिति / अस्राक्षीत् / ससर्ज / सृजिदृशीति वेट / ससजिथ / सस्रष्ठ / सृज्यात् / स्रष्टा / रुजोत् भङ्गे // 23 // रुजति / अरौक्षीत् / रुरोज। भुजोंत् कौटिल्ये // 24 // भुजति / भोक्ता / टुमस्नोंत् शुद्धौ // 25 // मज्जति / 339 मस्जेः सः // 44111 / / मस्जतेः स्वरात परस्य सकारस्य स्थाने धुडादौ प्रत्यये नोऽन्तः स्यात् / अमाङ्क्षीत् / अमाङ्क्ताम् / अमाक्षुः / ममज्ज / 1 ननु विच्छेस्तौदादिकत्वेन शविषयत्वात् शविषयाभाषाधिकल्पः प्राप्नोति / नैवम् / शवोऽपवादत्वाद् शप्रत्ययस्यापि शवशब्देनाभिधानाददोषः। एवं चाशवीत्यनेनाशितीत्यर्थः सिद्धो भवति / अशितीत्येव वा पठनीयम् / धातुपारारायणकृता तु मेने विच्छायति, विच्छतीति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy