________________ 560 सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे तत्संनियोगे च नकारस्य लुग् न चायं द्विः। देभिथ। ददम्भिथ। अन्ये तु श्रन्थिग्रन्थिदम्भीनां नलोपे सति नित्यमेत्वमिच्छन्ति नलोपं त्वविति परोक्षायां नित्यमेव / तेन श्रेथतुः ग्रेथतुः देभतुः, नलोपाभावे तु शश्रन्थिथ ददम्भिथेत्येव भवति / अन्यस्त्ववित्परोक्षासेट्थवोर्नित्यमेत्वमिच्छति नलोपं त्वविति परोक्षायामेव / तेन श्रेयतुः ग्रेथतुः देभतुः, नलोपाभावेऽपि श्रेन्थिथ ग्रेन्थिथ देम्भिथेत्येवेच्छति / दभ्यात् / दम्भिता। कृवुट हिंसाकरणयोः॥१४॥ श्रौतीत्यादिना क्रादेशे कृणोति। अकृण्वीत् / चकृण्व / कृण्विता / धिवुट् गतौ // 15 // ौतीत्यादिना ध्यादेशे धिनोति / अधिन्वीत् / दिधिन्छ / निधृषाट प्रागल्भ्ये // 16 // धृष्णोति ! // इति परस्मैपदिनः // ष्टिघिट आस्कन्दने // 1 // स्तिध्नुते / अशौटि व्याप्तौ // 2 // अश्नुते / औदित्त्वादिड्डा / आशिष्ट / आष्ट / आनशे / अशिषीष्ट / अक्षीष्ट / अशिता। अष्टा / अशिष्यते / अक्ष्यते / ___इत्यात्मनेपदिनौ // - - // इति स्वादयः // // अथ तुदादयः // तुदीत् व्यथने // 1 // - 330 तुदादेः शः // 481 // तुदादेर्गणात् कर्तरि विहिते शिति शः प्रत्ययः स्यात् / शकारः शित्कार्यार्थः। तुदति / तुदते / अतौत्सीत् / अतुत्त / तुतोद / तुतुदे / तुयात् / तुत्सीष्ट / तोत्ता / तोत्स्यति / तोत्स्यते / भ्रस्जीत् पाके // 2 // 331 ग्रहवस्चभ्रस्जप्रच्छः // 4 / 1184 // ग्रहादीनां सस्वरान्तस्था किङति प्रत्यये परे यत् स्यात् / भृजति / भृजते / व्यचिवशिवश्चिभ्रस्जिपच्छीनां