________________ 49 स्वादयः] सिद्धहैमबृहत्मक्रिया. . 326 ऋवर्णश्यूटुंगः कितः // 4 / 4 / 5 / / ऋवर्णान्ताद्धातोः श्रयतेरूटुंगचैकखराद् विहितस्य कितः प्रत्ययस्यादिरिट न स्यात् / उवर्णादित्यनेनैव सिद्धे ऊणुग्रहणमनेकस्वरार्थम्। गित्त्वाद् यङ्लुपि न / वषे / कित इति किम् / वरिता। वरीता। विहितविशेषणात् तीर्णः पूर्त इत्यत्र कृतेऽपीरुरादेशे निषेधो भवति / त्रियात् / वृषीष्ट / वरिषीष्ट / वरीषीष्ट / वरिष्यति / वरीष्यति / वरिष्यते / वरीष्यते / // इत्युभयपदिनः // हिंट् गतिवृद्धयोः // 1 // हिनोति / अदुरुपसर्गेति णत्वे पहिणोति / अहैषीत् / अङे हिहनो हो घ इति घत्वे जिघाय। हीयात् / हेता। हेष्यति / श्रृंट् श्रवणे // 2 // श्रौतीत्यादिना शृ आदेशः / शृणोति / अश्रौषीत् / शुश्राव / शुश्रुवतुः / शुश्रोथ / टुडेंट् उपतापे // 3 // दुनोति / पृट् प्रीतौ // 3 // पृणोति / स्मृट् पालने च / चात् पीतौ / स्मृणोति / सस्मार। स्पृट् इत्येके / शक्लंट शक्तौ // 4 // शक्नोति / शक्नुतः। शक्नुवन्ति / असंयोगादिति हेर्न लुक्। शक्नुहि / लदित्त्वादङ् / अशकत् / शशाक / तिक तिग पघट हिंसायाम् // 7 // आद्यावास्कन्दनेऽपीत्येके / तिनोति / तिग्नोति / सनोति / ससाघ / सेघतुः। राधं साधंट संसिद्धौ // 9 // 327 अवित्परोक्षासेट्थवोरेः // 4 // 1 // 23 // राधेहिँसायां वर्तमानस्य अविति परोक्षायां थवि च सेटि स्वरस्यैकारः स्यात् न चास्य द्विः। रेधतुः। रेधुः। रेधिथ / अविति किम् / रराध / परोक्षासेट्थवोरिति किम् / राध्यते। वध इत्येव / आरराधतुः। आरराधिथ / राध्यात् / राद्धा। रात्स्यति / एवं साध्नोति / असात्सीत् / असाद्धाम् / अषोपदेशोऽयम् / षोपदेश इत्येके / ऋधूट वृद्धौ // 10 // ऋध्नोति / आनोत् / आनर्ध / अर्धिता / आप्लंट् व्याप्तौ // 11 // आमोति / आपत् / आप। आपतुः / तृपट प्रीणने // 12 // क्षुभ्नादित्वान्न णः। तृमोति / अतीत् / तर्पिता / दम्भूट दम्भे // 13 // दभ्नोति / ददम्भ / 328 दम्भः // 4 / 1 / 28 // दम्भरवित्परोक्षायां स्वरस्य एकारादेशः स्यात् तत्संनियोगे च नकारस्य लुग् न चायं द्विः / देभतुः / देभुः / 329 थे वा // 4 / 1 / 29 // दम्भेः स्वरस्य थे परे एकारादेशो वा स्यात्