________________ 558 सिद्धहैमबृहत्मक्रिया.. [आख्यातप्रकरणे पणीति नियमेनैव व्यावर्तितत्वात् / अभिसुसूपतीत्यपि नोदाहियते / अद्वित्वे इति ब्यावृत्त्यैव निवर्तितत्वात् / स्यसनीति किम् / सुषाव / अभिषुणोति / पिंग्ट् बन्धने // 2 // सिनोति / सिनुते / शिंग्ट् निशातने // 3 // शिनोति / शिनुते / शिशाय / शिश्ये / शेता / डुमिंग्ट प्रक्षेपणे // 4 // मिनोति / मिनुते। 322 मिग्मीगोऽखलचलि // 4 / 2 / 8 // मिनोतिमीनात्योर्यपि खलचल्वजितेऽङिति च प्रत्यये विषयभूत आकारान्तादेशः स्यात् / अमासीत् / अमास्त / ममौ / मिम्ये / मीयात् / मासीष्ट / माता / मास्यति / मास्यते / अखलचलीति. किम् / ईषनिमयः / मयः / निमयः / सानुबन्धनिर्देशो यलुप्नित्त्यर्थः / मिगमीग इति किम् / मी हिंसायामिति देवादिकस्य मा भूत् / अस्याप्याखमिच्छ. न्त्यन्ये / चिंग्ट् चयने // 5 // चिनोति / चिनुते / अचैषीत् / अचेष्ट / 323 चे किर्वा // 41 // 36 // चिनोतेः सन्परोक्षयोर्द्वित्वे सति पूर्वस्मात् परस्य किरादेशो वा स्यात् / चिकाय / चिचाय / चिक्ये / चिच्ये / चीयात् / चेषीष्ट / चेता। चेष्यति / चेष्यते / धृगक कंपने // 6 // धृनोति / धनुते / अधावीत् / अधविष्ट / अधोष्ट / दुधाव / दुधुवे / धूयात् / धविषीष्ट / धोषीष्ट / धोता। धविता / स्तुंग्ट् आच्छादने // 7 // स्तृणोति / स्तृणुते / अस्ताीत् / 324 संयोगादतः // 4 // 4 // 37 // धातोः संयोगात् परो य ऋकारस्तदन्ताद्धातोः परयोरात्मनेपदविषययोः सिजाशिषोरादिरिड्वा स्यात् / अस्तरिष्ट / अस्तृत। संयोगादिति किम् / अकृत / धातोरिति विशेषणादिह न भवति / मा निष्कृत / 'स्कृच्छृतोऽकि परोक्षायामित्यत्र स्कृगो ग्रहणात् स्ससंयोगो न गृह्यते' तेनेह न समस्कृत / तस्तार / तस्तरतुः / तस्तरे / क्यङाशीर्ये--इति गुणे स्तर्यात् / स्तरिषीष्ट / स्तृषीष्ट / कुंग्ट् हिंसायाम् // 8 // कृणोति / कृणुते / अकार्षीत् / अकृत / चकार / चकर्थ / चक्रे / चकृ / क्रियात् / कृषीष्ट / जुगट वरणे // 9 // वृणोति / वृणुते / अवारीत् / 325 इट् सिजाशिषोरात्मने // 4 / 4 / 36 // वृतः परयोरात्मनेपदविषययोः सिजाशिषोरादिरिड् वा स्यात् / अवरिष्ट / अवरीष्ट / अतृत / ववार। ऋव्येऽद इति नित्यमिट् / ववस्थि / वत्रे /