________________ स्वादयः] सिद्धहैमबृहत्प्रक्रिया. 557 शकींच पर्षणे // 1 // शक्यति / शक्यते / अशाक्षीत् / अशक्त / शशाक / शेके / शुचगैच् पूतीभावे // 2 // शुच्यति / शुच्यते / अशोचीत् / अशुचत् / अशोचिष्ट / शुशोच / शुशुचे। रञ्जींच् रागे // 3 // रज्यति / रज्यते / शपींच् आक्रोशे // 4 // मृषीच तितिक्षायाम् // 6 // मृष्यति। मृष्यते। अमर्षीत् / अमर्षिष्ट / ममर्ष / ममृषे। णहींच् बन्धने // 6 // अनात्सीत् / अनद्ध / ननाह। नेहे / नह्यात् / नत्सीष्ट / नद्धा / नत्स्यति / नत्स्यते / इत्युभयपदिनः / // इति दिवादयः // // अथ स्वादयः॥ पुंग्ट् अभिषवे // 1 // अभिषवः स्नपनं पीडन स्नानं सुरासंधानं च / 319 स्वादेः *नुः // 3 / 4 / 75 // स्वादेर्गणात् कर्तरि विहिते शिति *नुः प्रत्ययः स्यात् / शकारः शित्कार्यार्थः। उश्नोरिति गुणे सुनोति / सुनुतः। सुन्वन्ति / सुनुते।। ___320 वम्यविति वा // 4 / 2 / 87 // प्रत्ययादिति ओरिति च (अनुवर्तमानम् ) पञ्चम्यन्तमपि व्यधिकरणषष्ठयन्ततया विपरिणम्यते / असंयोगात् परो य उकारस्तस्य प्रत्ययसंबंधिनो लुग् वा स्यात् वकारादौ मकारादौ चाविति प्रत्यये / सुन्वः / सुनुवः / सुन्मः / सुनुमः / सुन्वहे / सुनुवहे / सुन्महे / सुनुमहे। अवि. तीति किम् / सुनोमि / ओरित्येव / क्रीणीवः। प्रत्ययस्येत्येव / युवः। युमः। असंयोगादित्येव / तक्ष्णुवः। तक्ष्णुमः। असंयोगादित्योर्विशेषणादिहापि न / आप्नुवः। आप्नुमः / सुनुयात् / सुन्वीत / सुनोतु / सुनुतात् / असंयोगादिति हेर्लक् / सुनु / सुनुतात् / सुनवानि / सुनुताम् / सुनवै / असुनोत् / असुनुत / धूग्सुस्तोरितीटि असावीत् / सुषाव / सुषुवे / सोता / सोष्यति / सोष्यते / उपसर्गात्सुगिति षत्वे अभिषुणोति / अभ्यषुणोत् / 321 सुगः स्यसनि / / 2 / 3 / 62 // सुनोतेः संबंधिनः सकारस्य स्ये सनि च प्रत्यये परे षो न स्यात् / अभिसोष्यति / परिसोष्यति / अभ्यसोष्यत् / पर्यसोष्यत् / सनि सुसूपतेः किपि सुमः / सुसूषतीति तु नोदाहियते / णिस्तोरेव