SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ अदादयः] सिद्धहैमबृहत्पक्रिया. 547 वक्ष्यति / वक्ष्यते / अवक्ष्यत् / अवक्ष्यत / द्विषींक अप्रीतौ // 4 // द्वेष्टि / द्विष्टे / द्विष्यात् / द्वेष्टु / द्विष्टात् / द्विड्ढि / द्वेषाणि / अद्वेट् / अद्वेड् / 'वा द्विषातोऽनः पुस्' इति पुसि अद्विषुः / अद्विषन् / हशिट इति सकि अद्विक्षत् / अद्विक्षत / दिद्वेष / दिद्विषे / द्विष्यात् / द्विक्षीष्ट / द्वेक्ष्यति / द्वेक्ष्यते / दुहीक क्षरणे // 5 // 'भ्वादेर्दादेघः' इति हस्य घत्वे ' अधश्चतुर्थात् ' इति धत्वे दोग्धि / दुग्धः / 'गडदवादे'रिति धत्वे धोति / दुग्धे / धुक्षे / दुह्यात् / दुहीत / दोग्धु / दुग्धि / दुग्धाम् / धुक्ष्व / अधोक्-ग् / अदुग्ध / अधुक्षत् / दुहदिहलिहेति वा सको लुकि अदुग्ध / पक्षे अधुक्षत / अदुहहि / अधुक्षावहि / दुदोह / दुदुहे / दुह्यात् / धुक्षीष्ट / दोग्धा / धोक्ष्यति / धोक्ष्यते / एवं दिहींक लेपे // 6 // लिहींक आस्वादने // 7 // लेढि / लीढः / लीडे / लिहाते / लिह्यात् / लिहीत / लेहु / लीढाम् / अलेट्-ड् / अलीढ / अलिक्षत् / सको वा लोपे अलीढ / अलिक्षत / अलिकहि / अलिक्षावहि / लेढा / लेक्ष्यति / लेक्ष्यते / // इत्युभयपदिनः // // अथादादावन्तर्गणो द्वादिः // हुंक् दानादनयोः // 1 // 287 ह्वः शिति // 4 // 1 // 12 // जुहोत्यादयः शिति द्विः स्युः। प्राक्तु स्वरे स्वरविधेरित्येव / जुहोति / जुहुतः / अन्तो नो लुक् इति नलुकि / हिणोरप्विति व्यौ / जुद्दति / जुहोषि / जुहुयात् / जुहोतु / जुहुतात् / जुहुताम् / जुहतु / हुधुटो हेर्षिः / जुहुधि / जुहवानि / अजुहोत् / व्युक्तजक्षपञ्चत इति पुसि गुणे अजुहवुः। अजुहोः। अजुहवम् / अहौषीत् / 288 भीहीभृहोस्तिव्वत् // 3 // 4 // 50 // भी ही भृ हु इत्येतेभ्यो धातुभ्यः परोक्षायाः स्थाने आमादेशो वा स्यात् स च तिव्वत् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुपयुज्यन्ते / तिबद्भावाद् द्विखमित्वं च / जुहवाञ्चकार / जुहविथ / जुहोथ / हूयात् / होता / होष्यति / ओहांक त्यागे // 2 // जहाति / 289 हाकः॥४।२।१००॥ जहातेयुक्तस्य व्यञ्जनादौ शित्यविति प्रत्यये परेऽन्तस्येकारो वा स्यात् / अनुबन्धनिर्देश ओहाङ्यङ्लुपोनिवृत्त्यर्थः। जहितः। पक्षे।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy