________________ 548 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे 290 एषामीळञ्जनेऽदः // 4 / 2 / 97 // एषां युक्तजक्षपञ्चश्नापत्ययानामाकारस्य शित्यविति व्यञ्जनादौ परत ईकारः स्याद् दासंगं वर्जयिखा / जहीतः / श्नश्चात इत्यालुकि जहति / जहासि / जहिथः / जहीथः / जहिथ / जहीथ / 291 यि लुक् // 42 // 102 // यकारादौ शिति प्रत्यये जहातेरन्तस्य लुक् स्यात् / वेति नानुवर्तते / जह्यात् / जह्याताम् / जह्युः। जहातु। जहितात् / जहीतात् / जहिताम् / जहीताम् / जहतु / 292 आ च हौ // 4 / 2 / 101 // अवितीति निवृत्तम् / वितोऽसंभवात् / शितीतिखनुवर्तते / व्युक्तस्य जहातेही परे आकार इकारश्च वा स्यात् / जहाहि / जहिहि / जहीहि / जहितात् / जहीतात् / अजहात् / अनहिताम् / अजहीताम् / अजहुः। अहासीत् / जहौ / जहिथ / जहाथ / गापास्थासेत्येकारे हेयात् / हाता / हास्यति / अहास्यत् / विभीक् भये // 3 // विभेति / 293 भियो नवा // 4 / 2 / 99 // विभेतेयंञ्जनादौ शित्यविति प्रत्यये परेऽन्तस्येकारो वा स्यात् / विभितः / विभीतः। बिभ्यति / विभियात्। विभीयात् / विभेतु। विभितात् / बिभीतात् / बिभिताम् / विभीताम्। बिभ्यतु ।अविभेत् / अबिभिताम् / अबिभीताम् / अविभयुः। अभैषीत् / भीहीत्यामि विभयाञ्चकार। विभाय। विभ्यतुः। विभयिथ / विभेथ / भीयात् / भेता। भेष्यति। ह्रींक् लज्जायाम् // 4 // जिहेति। . . जिहीतः / संयोगादितीय / जिहियति / जिहियात् / जिहेतु / अजिहेत् / अझैषीत् / जिहयाञ्चकार / जिहाय / हीयात् / हेता। हेष्यति / पृक् पालनपूरणयोः // 55 // 294 पृभृमाहाङामिः // 4 / 1158 // ऋभृमाहाङ् इत्येतेषां शिति द्वित्वे सति पूर्वस्येकारः स्यात् / पिपति / पिपृतः। पिप्रति / पिपृयात् / पिपतु / अपिपः / अपार्षीत् / पपार / पपतुः / पपर्थ / प्रियात् / पर्ता / परिष्यति / केचित्तु पृ पालनपूरणयोरिति दीर्घान्तं पठन्ति / तन्मतसंग्रहार्थे पृश्च ऋश्चेति विग्रहः। अतएव च बहुवचनम् / तथा च / 295 ओष्ठयादुर् // 4 / 4 / 118 // धातोरोष्ट्याद् वर्णात्परस्य ऋकारस्य किङति प्रत्यये परे उरादेशः स्यात् / इरोऽपवादः। भ्वादेर्नामिन इति दीर्घ पिपूर्तः। पिपुरति / पिपूर्यात् / पिपर्तु / पिपूर्तात् / पिपूर्हि / अपिपः। अपिपूर्ताम् / धातो