SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ 542 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे ङपर्युदासात्तु णिव्यवधाने भवति। प्रजिघायियिषति / पूर्वादिति वचनान्न च द्विरिति निवृत्तम् / जघ्नतुः। जनुः। जघनिथ / जघन्य। ' 262 हनो वध आशष्यौ // 4 / 4 / 21 // परोक्षानिवृत्तौ वेति निवृत्तम् / आशीविषये हन्तेर्वध इत्यकारान्त आदेशः स्यात् 'अबौ' निविषये तु न / वध्यात् / वध्यास्ताम् / वध्यासुः। अाविति किम् / घानिषीष्ट / हन्ता / हनृतः स्यस्येतीटि हनिष्यति / वशक् कान्तौ // 43 // यजसृजेति षत्वे / वष्टि / 263 वशेरयङि // 4 / 1 / 83 // वशेः सस्वरान्तस्था अयङि ङिति प्रत्यये यत् स्यात् / उष्टः। उशन्ति / उश्यात् / वष्टु / उष्टात् / उड्डि / वशानि। अवट्-ड्। वृति स्वरादेस्ताविति वृद्धौ / औष्टाम् / औशन् / अवाशीत् / अवशीत् / द्वित्वे यजादिवश्वचेति यति वृद्धौ च उवाश / वशेरयङीति वृति / ऊशतुः। अशुः / उवशिथ / ववाश / डेवश / ऊशिव / ऊशिम / उश्यात् / वशिता। वशिष्यति / असक् भुवि // 44 // अस्ति / 264 नास्त्योर्लक् // 4 / 2 / 90 // नस्य प्रत्ययस्यास्तेश्च धातोः संबंधिनोsकारस्य शित्यविति प्रत्यये लुक् स्यात् / स्तः / सन्ति / अवितीत्येव / अस्ति / तिनिर्देशः किम् / अस्यतेर्मा भूत् / 265 अस्तेः सि हस्त्वेति // 4 / 3 / 73 // अस्तेः सकारस्य सकारादौ प्रत्यये परे लुक् स्यात् एकारे तु प्रत्यये सकारस्य हकारः। असि / स्थः। स्थ / अस्मि / स्वः / स्मः / स्यात् / स्याताम् / स्युः। 266 प्रादुरुपसर्गाद्यस्वरेऽस्तेः // 2 // 3 // 158 // पादुःशब्दादुपसर्गस्थाच्च नाम्यन्तस्थाकवर्गात् परस्यास्तेः सकारस्य यकारादौ स्वरादौ च प्रत्यये षः स्यात् / प्रादुःष्यात् / निष्यात् / विष्यात् / अभिष्यात् / प्रादुःषन्ति। निषन्ति। विषन्ति। अभिषन्ति / शिड्नान्तरेऽपि / निःष्यात् / निःषन्ति / मादुरुपसर्गादिति किम् / दधि स्यात् / मधूनि सन्ति / यदत्र मां प्रति स्यात्तदीयताम् / सर्पिषोऽपि स्यात् / यस्वर इति किम् / प्रादुःस्तः / निस्तः / अनुस्तः / अनुस्मः / अस्तेरिति किम् / विमृतम् / अनुसृतम् / अनुसतेः किपि अनुसूस्तस्यापत्यं शुभ्रादित्वादेयम् ऊलोप:-आनुसेयः। पादुःशब्दस्य तु कृम्वस्तिष्वेव प्रयोगात् प्रत्युदाहरणं नास्ति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy