________________ अदादयः] सिद्धहैमबृहत्मक्रिया. 539 246 सेः रद्धां च रुर्वा // 4 // 3 // 79 // धातोर्व्यञ्जनान्तात् परस्य सेलुक् सकारदकारधकाराणां च यथासंभवं वा रुः / अजागः / सकारस्य रुत्वे सिद्धे पक्षे रुखबाधनार्थ वचनम् / ततश्च पक्षे धुटस्तृतीय इति सकारस्य दकारः स्यात् / दिनत्यासत्तेः सिरपि ह्यस्तन्या एव / तेनेह न, भिनत्सि / सेरुदित्करणं किम् / उखादिकार्य यथा स्यात् / अभिनोऽत्र / ' नश्वी ति वृद्धिनिषेधे अजागरीत् / अजागरिष्टाम्। अजागरिषुः। जाग्रुषेति वा आमि जागराञ्चकार / पक्षे 'आद्योऽश एकवर' इति द्वित्वे / 247 जागुर्मिणवि // 4 / 3 / 52 // जागर्नेऔंणव्येव ब्णिति प्रत्यये परे वृद्धिः स्यात / नामिनोऽकलिहलीत्यनेनैव सिद्धे नियमार्थो योगः। जजागार / त्रिणवीति किम् / जागरयति / 248 जागुः किति // 4 // 36 // जागर्तेः किति प्रत्यये परे गुणः स्यात् / क्किति प्रतिषेधे प्राप्ते वचनम् / जजागरतुः / जजागरुः। अथ इह कस्मान्न भवति जजागृवानिति ? जागर्तेः कसुरनभिधानाद् भाषायां नास्तीत्येके / गुणमेवेच्छन्त्यन्ये। जजागर्वान् / अपरे तु कसुकानयोगुणप्रतिषेधमेवाहुः। जजागृवान् / व्यतिजजाग्राणः। जागर्यात् / जागरिता / जागरिष्यति / चकासृक् दीप्तौ // 36 // चकास्ति / चकास्तः। चकासति / चकास्यात् / चकास्तु / हुधुटो हेपिरिति धौ ‘सो धि वा ' लुक / चकाधि / चकाद्धि / अचकात् / अचकास्ताम् / अचकासुः / अचकाः / अचकात् / अचकासीत् / चकासाश्चकार / चकास्यात् / चकासिता / चकासिष्यति / शासक अनुशिष्टौ // 37 // शास्ति / 249 इसासः शासोऽव्यञ्जने // 4 / 4 / 119 // शास्तेरवयवस्यासः स्थानेऽङि व्यञ्जनादौ च क्ङिति प्रत्यये परे इसित्ययमादेशः स्यात् / शिष्टः / शासति / शिष्यात् / शास्तु / शिष्टात् / शासःशिसित्यकृत्वा आस इविधानं यङ्लुपि शाशिष्ट इत्यादिप्रयोगार्थम् / अन्यथा शिष्ट इत्यादि स्यात् / 250 शासस्हनः शाध्येधिजहि // 4 / 2 / 84 // शास् अस् हन् इत्येतेषां हिप्रत्ययान्तानां शाध्येधिजहि इत्येते आदेशा यथासंख्यं स्युः / शाधि / शास्हनोः यङ्लुप्यपि शाधि / जहि / हनेस्तु यङ्लुपि नेच्छन्त्यन्ये / जङ्घहि / शिष्टात् /