________________ सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे 232 उत और्विति व्यञ्जनेऽछः // 4 / 3 / 59 // अद्विरुक्तस्योकारान्तस्य धातोर्व्यञ्जनादौ विति वकारानुबन्धे परे औः स्यात् / द्यौति / द्युतः / युवन्ति / धौतु / तोः स्थाने तातडो ङित्वात् स्थानिवत्वं बाध्यते तेन धुतादित्यादौ नौकारः / पुंक प्रसवैश्वर्ययोः // 20 // प्रसवोऽभ्यनुज्ञानम् / सौति / सुतः। सुवन्ति / सुयात् / सौतु / सुतात् / असौत् / असौषीत् / सुषाव / स्यात् / सोता / सोष्यति / तुंक् वृत्तिहिंसापूरणेषु // 22 // 233 यतुरुस्तोर्बहुलम् // 4 / 3 / 64 // यङ्लुबन्तात् तुरुस्तु इत्येतेभ्यश्च धातुभ्यः परो व्यञ्जनादौ विति प्रत्यये परे ईत् स्यात् 'बहुलम् ' शिष्टप्रयोगानुसारेण स च परादिः। कचिद्विकल्पः। तवीति / तौति / तुतः। तुवन्ति / अतौषीत् / तुताव / 'यतुरु' इत्यत्र अद्वेरित्यनुटत्तेः तुतोथेत्यत्र न भवति / यङिति सामान्याभिधानेऽपि यङ्लुबन्तस्य ग्रहणम् / यङन्तस्यात्मनेपदित्वाद् वितो व्यञ्जनादेरसंभवात् / तुरुस्तुभ्य ईतं छान्दसमाहुरेके / युक् मिश्रणे // 22 // यौति। अयावीत् / णुक् स्तुतौ // 23 // बहुलग्रहणादत्रापि भवति / नवीति / नौति / नुतः / नुवन्ति / अनावीत् / नुनाव / नविता / क्ष्णुक् ष्णुक प्रस्रवणे // 25 // स्नौति / अस्नावीत् / टुक्षु रु कुंक् शब्दे // 28 // क्षौति / रवीति / रौति / अरावीत् / अक्षावीत् / अकौषीत् / रुदृक् अश्रुविमोचने // 29 // 234 रुत्पश्चकाच्छिदयः // 4 / 4 / 89 // रुदिस्वपिअनिश्वसिजशिलक्षणाद्रुत्पश्चकात्परस्य व्यञ्जनादेः शितोऽयादेरादिरिट् स्यात् / रोदिति। रुदितः। व्यञ्जनारित्येव / रुदन्ति / अयिति किम् / रुद्यात् / रोदितु। रुदितात् / रुदिताम्। रुदन्तु / रुदिहि। रोदानि। 235 दिस्योरिट् // 4 / 4 / 90 // रुत्पञ्चकात्परयोदिस्योः शितोरादिरीट् स्यात् / अरोदीत् / ' अदचाट् ' इत्यडागमे च अरोदत् / अरुदिताम् / अरुदन् / अरोदीः। अरोदः / अरुदितम् / अरुदित / अरोदम् / अरुदिव / अरुदिम / अरोदीत / ऋदित्वात पक्षेऽङि अरुदत / रुद्यात् / रोदिता / रोदिष्यति / बिप्वपंक् शये // 30 // स्वपिति / स्वप्यात् / स्वपितु / अस्वपीत् / अस्वपत् / अस्वाप्सीत् / अस्वाप्ताम् / अस्वाप्सुः। द्वित्वे भूस्यपोरित्युत्वे सुष्वाप /