________________ 534 सिद्धहैमबृहत्पक्रिया. [आख्यावप्रकरणे आद / आदतुः / आदुः / आदिथ / अद्यात् / अत्ता / अत्स्यति / प्साति / प्सायात् / प्सातु / अप्सात् / अप्साताम् / 224 वा द्विषातोऽनः पुम् // 4 / 2 / 91 // द्विष आकारान्ताच धातोः परस्य शितोऽवितोऽनः स्थाने वा पुसादेशः स्यात् / अप्मुः / अप्सान् / अप्सासीत् / अप्सासिष्टाम् / अप्सासिषुः / पप्सौ / / पप्सतुः / प्साता / प्सास्यति / भांक दीप्तौ // 3 // भाति / अभासीत् / बभौ। बभिथ / बभाथ। यांक प्रापणे // 4 // गतौ इत्यर्थः। याति / यायात् / अयात् / अयुः। अयान् / अयासीत् / ययौ। वांक गतिगन्धनयोः॥५॥ ष्णांक शौचे // 6 // स्नाति / सस्नौ। श्रांक पाके ॥७॥द्रांक कुत्सितगतौ // 8 // पांक रक्षणे॥९॥ पायात् / लांक आदाने॥१०॥रांक् दाने // 11 // दांव्क् लवने / वित्वान्न दासंज्ञा / अदासीत् / दायात् / ख्यांक प्रकथने // 13 // आख्याति / 225 शास्त्यसूवक्तिख्यातेरङ् // 3 / 4 / 60 // एभ्यो धातुभ्यः कर्तर्यद्यतन्यामङ् स्यात् / तिन्निर्देशो यलुबन्तनिवृत्त्यर्थः।। अस्यतेः पुष्यादित्वादङि सिद्धे वचनम् आत्मनेपदार्थम् / शास्तेरात्मनेपदे नेच्छन्त्येके / आख्यत् / आख्यताम् / आख्यन् / आचख्यौ / प्रांक् पूरणे // 14 // मांक माने // 16 // अस्याशिषि गापास्थेत्येत्वे मेयात् / इंक् स्मरणे // 16 // अधिपूर्व एवायम् / अध्येति। अधीतः। . . 226 इको वा // 4 // 3 // 16 // इंक् स्मरणे इत्यस्य स्वरादावविति शिति परे वा यकारः स्यात् / अधियन्ति / अधीयन्ति / अधीयात् / अध्येतु ! अधीतात् / अधीताम् / अधियन्तु / अधीयन्तु / अधीहि / अध्ययानि / अध्ययाव / अध्ययाम / 227 एत्यस्तेदृद्धिः // 4 / 4 / 30 // इणिकोरस्तेश्चादेः स्वरस्य ह्यस्तन्यां विषये वृद्धिः स्यात् अमाङा / [ 'अड्धातोरादिः' इत्यत्र 'आदिः' इति प्रथमान्तमप्यत्र] आदेरिति विभक्तिविपरिणामात् / यत्वे लुकि च स्वरादित्वाभावात् उत्तरेण ('स्वरादेस्तासु' इत्यनेन) वृद्धिर्न पामोतीति वचनम् / विषयत्वविज्ञानात् परत्वाद्वा प्रागेव वृद्धौ कुतो यत्वाल्लुकोः प्राप्तिरिति चेत् सत्यम् / इदमेव वचनं ज्ञापकं कृतेऽस्मिन् धातुप्रत्ययकार्ये पश्चादृद्धिस्तद्वाध्योऽट् च भवति / तेन ऐयरुः अध्यैयतेत्यादावियादेशे सति वृद्धिः सिद्धा / अचीकरदित्यादौ च दीर्घत्वम् / पूर्वमटि तु स्वरादित्वात् तन्न स्यात् / यत्वाल्लुगपवादवायम् / तेनेकः पक्षे यत्वाभावेऽध्यैय