________________ 41 प्रकरणम्] सिद्धहैमबृहत्मक्रिया. 216 टः पुंसि ना // 1 // 4 // 24 // इदुदन्तात् परस्य पुंविषयस्य तृतीयैकवचनस्य स्थाने ना इत्ययमादेशः स्यात् / मुनिना। पुंसीति किम् / बुद्धया। 217 ङित्यदिति // 1 / 4 / 23 // अदिति डिति स्यादौ परे इदन्तस्योदन्तस्य च यथासंख्यमेत् ओत् इत्येतावन्तादेशौ स्याताम् / मुनये / डिन्तीति किम् / मुनिः / अदितीति किम् / बुद्धथै / स्यादावित्येव / शुची / पटी। 218 एदोद्भ्यां ङसिङसो रः // 14 // 35 // एदोद्भ्यां परयोर्ड सिङसोः स्थाने रेफः स्यात् / अकार उच्चारणार्थः / ' प्रत्ययस्येति सर्वादेशः / वचनभेदो यथासंख्यनिवृत्त्यर्थः / मुनेः / मुनिभ्याम् / मुनेः। मुन्योः 2 / मुनीनाम् / 219 डिडौं // 1 / 4 / 25 // इदुदन्तात् परो डि:-सप्तम्येकवनं डौः स्यात् / अभेदनिर्देशश्चतुर्थंकवचनशंकानिरासार्थः / डकारो डित्कार्यार्थः / 220 डित्यन्त्यस्वरादेः // 2 / 1 / 114 // स्वराणां संनिविष्टानां योऽन्त्यः स्वरस्तदादेः शब्दरूपस्य डिति परे लुक् स्यात् / मुनौ / व्यपदेशिवदेकस्मिन्नित्यन्त्यस्वरादित्वम् / मुन्योः / मुनिषु / - 221 हृस्वस्य गुणः // 1 // 4 // 41 // आमन्त्र्येऽर्थे वर्तमानस्य इस्वान्तस्य सिना सह १श्रुतत्वाद् इस्वस्यैव गुणः स्यात्, आसन्नः।हे मुने। हे मुनी। हे मुनयः। सिनेत्येव / हे वारि / अत्र परत्वात् पूर्व सेलपि सेरभावान्न भवति।'नामिनोलुग्वे ति लुकि तु स्थानिवद्भावाद् भवत्येव, हे वारे / आमंत्र्य इत्येव / मुनिः / इस्वस्येति किम् / हे श्रीः / हे नदि इत्यत्र तु इस्वविधानसामर्थ्यात् सेरभावाच न भवति। एवं रविकविप्रभृतयः / अतिक्रान्तः स्त्रियमतिस्त्रिः। 222 स्त्रियाः // 2 // 1 // 54 // स्त्रीशब्दसंबंधिन इवर्णस्य स्वरादौ प्रत्यये परे इयादेशः स्यात् / अतिस्त्रियौ / अतिस्त्रयः / शस्त्रीशब्दसंबंधिनस्त्वनर्थकत्वान्न भवति / स्वर इत्येव / पृथग्योग उत्तरार्थः। __223 वामशसि / / 2 / 1 / 06 // स्त्रीशब्दसंबंधिन इवर्णस्यामि शसि च परे इयादेशोवास्यात् / अतिस्त्रियम् / अतिस्त्रिम् / अतिस्त्रियः। अतिस्त्रीन् / अतिस्त्रिणा। अतिस्त्रये / अतिस्त्रेः 2 / आमि च प्रागेव नाम् / अतिस्त्रीणाम् / अतित्रौ / तथोक्तम् 1 श्रुतानुमितयोः श्रुतसंबंधो बलीयानिति.