________________ भ्वादयः] सिद्धहैमबृहत्पक्रिया. 523 केचिदस्यापि प्रतिषेधमिच्छन्ति / अथ द्विवचने पूर्वस्य कस्माद् दीर्घो न भवति / री: रिर्वा-रिर्यतुः। रियुः। बहिरङ्गलक्षणस्य यत्वस्यासिद्धत्वेन व्यञ्जनस्याभावात् / संविव्यायेत्यादौ तु नामिनोऽसिद्धत्वात् / कुरुते / कुर्वाते / कुर्वते / कुर्वहे / कुर्महे। कुर्यात् / कुर्वीत / करोतु / कुरुतात् / कुरुताम् / कुर्वन्तु / 188 असंयोगादोः // 4 / 2 / 86 // असंयोगात्परो य उकारस्तदन्तात् प्रत्ययात्परस्य हेर्लक् स्यात् / कुरु / कुरुतात् / कुरुतम् / कुरुत / करवाणि / करवाच / करवाम / असंयोगादिति किम् / अक्ष्णुहि / असंयोगादित्योर्विशेषणादिहापि न / आप्नुहि। ओरिति किम् / क्रीणीहि / प्रत्ययादित्येव / युहि / कुरुताम् / कुर्वाताम् / कुर्वताम् / अकरोत् / अकुरुताम् / अकुर्वन् / अकुरुत / अकुर्वाताम् / अकुर्वत / अकार्षीत् / अकार्टाम् / अकार्षः / अकृत / अकृषाताम् / अकृपत / चकार / चक्रे / क्रियात् / कृषीष्ट / कर्ता / करिष्यति / करिष्यते / 189 संपरेः कृगः स्सट् // 4 / 4 / 92 // संपरिभ्यां परस्य कृग आदिः . स्सट् स्यात् / संस्करोति कन्याम् / भूषयतीत्यर्थः / संस्कृतं वचनम् / संस्कारो वासना / तत्र नः संस्कृतं समुदितमित्यर्थः। परिष्करोति कन्याम् / परिष्कृतम् / परिष्कारः। तत्र नः परिष्कृतम् / भूषासमवाययोरेवेच्छन्त्येके / तन्मतेऽन्यत्र परिकृतम् / पूर्व धातुरुपसर्गेण संवध्यते पश्चात्साधनेनेति द्विवचनादडागमाच पूर्व स्सडेव भवति / संचस्कार / परिचस्कार / समस्करोत् / पर्यस्करोत् / समस्कार्षीत् / पर्यस्कार्षीत् / समचिस्करत् / पर्यचिस्करत् / कथं संकृति; ? गर्गादिपाठात् / संकरः परिकर इति किरतेरला भविष्यति / संकार इत्यत्र किरतिरेव / बहुलाधिकाराद् घञ् / स्सडिति द्विसकारनिर्देशात् समचिस्करदित्यादौ षो न / परिष्करोतीत्यादौ तु अधस्तनसूत्रेण भवति / 190 असोङासिवूसहस्सटाम् // 2 // 3 // 48 // परिनिविभ्यः परस्य सिवूसहोआंखोस्सडागमस्य च संबंधिनः सकारस्य षः स्यात् / बहुवचनं परिनिविभिः सह यथासंख्यनिवृत्त्यर्थम् / परिष्करोति / 191 स्तुस्वञ्जश्चाटि नवा // 23 // 49 // परिनिविभ्यः परस्य स्तुस्वञ्जो(खोरसोङसिवूसहस्सटां च सकारस्याटि सति पो वा स्यात् / स्तुस्वञ्जोनिस्य प्राप्ते सिवूसहस्सटां चाप्राप्ते विभाषा / पर्यष्करोत् / पर्यस्करोत् /