________________ 522 सिद्धहैमबृहत्मक्रिया, आख्यातप्रकरणे // अथोभयपदिनः // श्रिग् सेवायाम् // 1 // श्रयति / श्रयते / णिश्रीति के अशिश्रियत् / अशिश्रियत / शिश्राय / शिश्रियतुः। शिश्रिये / श्रीयात् / श्रयिषीष्ट / श्रयिता / श्रयिष्यति / श्रयिष्यते / अश्रयिष्यत् / अश्रयिष्यत / णींग प्रापणे // 2 // निनाय / निनयिथ / निनेथ / निन्ये / निन्यिषे / हृग् हरणे // 3 // हरति / हरते / अहार्षीत् / अहत / जहार / जहर्थ / जहिव / जहे / जहिषे / हियात् / हृषीष्ट / हर्ता / हरिष्यति / हरिष्यते / भुंग भरणे // 4 // भरति / भरते / अभाषर्षीत् / अभाटीम् / अभृत / अभृषाताम् / बभार / बभ्रतुः / बभर्थ / बभूव / बभृम / बभ्रे / बभूषे ! भ्रियात / भृषीष्ट / भर्ता / भरिष्यति। भरिष्यते। धुंग धारणे॥॥धरति। धरते। अधार्षीत् / अधृत / डुकुंग करणे // 6 // 184 *कृरतनादेरुः // 3 // 4 // 83 // कृगस्तनादेश्च गणात् कर्तरि विहिते शिति उः प्रत्ययः स्यात् / उश्नोरिति गुणे करोति। . 185 अतः शित्युत् // 4 // 2289 // शित्यविति प्रत्यये य उकारस्तन्निमित्तो यः कृगोऽकारस्तस्योकारः स्यात् / उविधानबलाद् गुणो न भवति / ओकार एवान्यथा विधीयेत / कुरुतः। कुर्वन्ति / उकारनिमित्तत्वेनाकारविज्ञानात् कुर्यादित्यादावुकारलोपेऽपि भवति अडागमस्य च न भवति / शितीत्युकारस्य विशेषणं कुरुत इत्यादौ शिति व्यवहितेऽपि यथा स्यादित्येवमर्थम् / अवितीत्येव / करोति / 186 कृगो यि च // 4 / 2 / 88 // कृगः परस्योकारस्य यकारादौ वमि चाविति मल्यये लुक् स्यात् / अवितीत्येव / करोमि / कुर्मीत्यपि कश्चित्तदसंमतम् / * गू हिंसायामित्यस्मात्तु नकारव्यवधानात् उः परोन संभवतीति न भवति / / 187 कुरुच्छुरः // 21 // 66 // कुरुच्छुरोः संबधिनो नामिनो रेफे परे दी न स्यात् / कुर्वः। कुर्मः। कुर्वित्युकारः किम् / कुरत् शब्दे / कूर्यते / कूर्यात / * तनादावपठित्वा भ्वादिपाठोऽस्य करतीत्यत्र शवर्थः / येषां मते तनादौ पाठस्तन्मते 'तन्भ्यो वा तथासि' इति रूपद्वयं प्राप्येत शव च न सिद्धयेत् / स्वमते तु अकथ अकृथा इति नित्यमेव 'धुहस्वादिति लुक् / अन्यैः कृग् तनादौ पठितस्तत्साहचर्यात् कृग् गृह्यते नतु कृगट् /