________________ भ्वादयः] सिद्धहैमबृहत्मक्रिया. // अथात्मनेपदिनः // गाङ् गतौ // 1 // गाते / गाते / गाते / गासे / गाथे / गाध्वे। गै। गावहे। गामहे / गेत / गेयाताम् / गेरन् / गेथाः। गेयाथाम् / गेध्वम् / गेय / गेवहि / गेमहि / गाताम् / गाताम् / गाताम् / गास्व / गाथाम् / गाध्वम् / गै। गावहै / गामहै / अगात / अगाताम् / अगात / अगाथाः। अगाथाम् / अगाध्वम् / अगे। . अगावहि / अगामहि / अगास्त / अगासाताम् / अगासत / अगास्थाः। अगासा थाम् / अगाध्वम् / अगाद्ध्वम् / अगासि / अगास्वहि / अगास्महि / जगे। / जगाते। जगिरे / जगिषे / जगाथे / जगिध्वे / जगे। जगिवहे / जगिमहे / गासीष्ट / गासीयास्ताम् / गासीरन् / गासीष्ठाः / गासीयास्थाम् / गासीध्वम् / गासीय / गासीवहि / गासीमहि / गाता / गातारौ / गातारः। गातासे / गातासाथे / गाताध्वे / गाताहे / गातावहे / गातास्महे / गास्यते। गास्येते / गास्यन्ते। गास्यसे / गास्येथे / गास्यध्वे / गास्ये / गास्यावहे / गास्यामहे / अगास्यत / अगास्येताम् / अगास्यन्त / अगास्यथाः / अगास्येथाम् / अगास्यध्वम् / अगास्ये / अगास्यावहि / अगास्यामहि / मिङ् ईषद्धसने // 2 // स्मयते / स्मयेते / स्मयन्ते / स्मयेत / स्मयताम् / अस्मेष्ट / अस्मेषाताम् / अस्मेषत / अस्मेष्ठाः। अस्मेषाथाम् / . 160 म्यिन्तात्परोक्षाद्यतन्याशिषो धो ढः // 2 // 1180 // रेफान्तानाम्यन्ताच धातोः परासां परोक्षाद्यतन्याशिषां विभक्तीनां यो धकारस्तस्य ढकार आदेशः स्यात् / अस्मेट्वम् / नाम्यन्तादिति धातोर्विशेषणं किम् / ववसिध्वे / र्नाम्यन्तादिति किम् / अपग्ध्वम् / परोक्षाद्यतन्याशिप इति किम् / स्तुध्वे / सिष्मिये। सिष्मियाते। - 161 हान्तस्थाज्ञीड्भ्यां वा // 2 / 1181 // हकारान्तादन्तस्थायाश्च पराञ् बेरिटश्च परासां परोक्षाद्यतन्याशिषां संबन्धिनो धकारस्य ढकारो वा स्यात् / वचनभेदो यथासंख्यनिवृत्त्यर्थः। सिष्मियित्वे / सिष्मियिध्वे / स्मेषीष्ट / स्मेता। स्मेष्यते / अस्मेष्यत / डीङ विहायसागतौ // 3 // डयते / अडयिष्ट / डिड्ये / डयिषीष्ट / डयिता / डयिष्यते / अडयिष्ट। उंङ् कुंङ् गुंङ् पुंङ् डंङ् शब्दे // 8 // अवते / आवत / औष्ट / ऊवे / अत्र वार्णात् प्राकृतं बलीय इत्युव ततश्च समानदीर्घः। ओषीष्ट। ओता। कवते। अकोष्ट / चुकुवे / च्युङ ज्युङ जुंङ मुंङ प्लुङ् गतौ 65.