________________ . भ्वादयः ] सिद्धहैमबृहत्प्रक्रिया. 507 परिगणिष्यन्ते / पुष्येति श्यनिर्देशः पोषतिपुष्णात्यादिभ्यो मा भूत् इत्यर्थः अस्पत् / ससर्प / 138 स्पृशादिसपो वा // 4 / 4 / 116 // स्पृशमृशकृषतृपदृपां सृपश्च स्वरात्परो धुडादौ प्रत्यये परेऽकारोऽन्तो वा स्यात् अकिति / स्रप्ता सप्र्ता / सप्स्यति / सय॑ति / अस्रप्स्यत् / असय॑त् / तुप तुम्प त्रुप त्रुम्प तुफ तुम्फ त्रुफ त्रुम्फ हिंसायाम् // 342 / / तोपति। अतोपीत् / तुतोप। तुम्पति / अतुम्पीत् / तुतुम्प। तुतुम्पतुः। संयोगात्परस्याः परोक्षायाः कित्त्वाभावानलोपो न / आशिषि कित्वान्नलोपो भवत्येव / तुप्यात् / / 139 प्रात्तुम्पतेर्गवि // 4 / 4 / 94 मात्परस्य तुम्प इत्येतस्य धातोगवि कर्तरि स्सडादिः स्यात् / प्रस्तुम्पति गौः / प्रस्तुम्पति वत्सो मातरम् / प्रस्तुम्पको वत्सः। गवीति किम् / प्रतुम्पति वनस्पतिः। अन्ये तु प्रात्परस्य तुम्पतिशब्दस्य गवि अभिधेये सडादिः स्यात् / प्रस्तुम्पतिौः / प्रस्तुम्पतिरन्यः। तुम्पतिधातोस्तु सट् म भवतीति मन्यन्ते / एके तु प्रात्तुम्पतेः कपीत्यारभन्ते / कपि हिंसायां कच्पर्याये वा कपि समासान्त इति च व्याचक्षते / प्रस्तुम्पति वन्सो मातरं हिनस्तीत्यर्थः / मंगतस्तुम्पोऽस्मात् प्रस्तुम्पको देशः। इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफौ अन्ये सरेफाः। वर्फ रफ रफु अर्ब कर्व खर्व गर्व चर्व तर्ब नर्व पर्व बर्व शर्व पर्व सर्व रिबु रखु गतौ // 359 // कुबु आच्छादने // 360 // लुबु तुबु अईने // 362 // चुबु वक्त्रसंयोगे // 363 / / सृभु सम्भू त्रिभू पिम्भू भर्म हिंसायाम् // 368 // शुम्भ भाषणे च // 669 // यभं जम मैथुने // 371 / / यति / अयाप्सीत् / अधश्चतुर्थादिति धत्वे अयाब्धाम् / अयाप्सुः / ययाभ / येमतुः / येभिथ / ययब्ध। यब्धा / यप्स्यति / अयप्स्यत् / . - 140 जभः स्वरे // 4 / 4 / 100 // जम्भतेः स्वरादौ प्रत्यये परे नोऽन्तः स्यात् / जम्भति / चमू छमू झमू जिमु अदने // 37 // 141 ष्टिवक्लम्वाचमः // 4 / 2 / 110 // ष्ठिवेः क्लमेरापूर्वस्य च चमेः शिति परे दीर्घः स्यात् अत्यादौ // आचामति / चमेराङ्पूर्वस्य ग्रहणादिह न चमति / विचमति / ठिक्लमोरूकारनिर्देशाद्यङ्लुपि न / अचमीत् / चचाम / चेमतुः / क्रम पादविक्षेपे // 376 //