________________ . सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे स्यात् / सायते / सन्यते / 'ये' इत्यकारान्तनिर्देशादिह. न-सन्यात् / अन्यथा यीति क्रियेत् / केचिदत्रापीच्छन्ति सायात् / सन्यात् / कनै दीप्तिकान्तिगतिषु // 324 // इति तवर्गीयान्ताः। गुपौ रक्षणे // 32 // : 135 गुपौधूपविच्छिपाणपनरायः // 3 / 4 / 1 / / गुपादिभ्यो धातुभ्यः पर आयप्रत्ययः स्यात् स चानिर्दिष्टत्वात् स्वार्थे / गुपावित्यौकारो 'गुपि गोपने '. इत्यस्य निवृत्त्यर्थः यङ्ग्लुबनिवृत्त्यर्थश्च / आयप्रत्ययान्तानामपि स्वार्थादेव क्रियार्थत्वाद्धातुसंज्ञा / गोपायति / अशवि ते वा / औदित्त्वादिट् च वा / अगोपायीत् / अगोपीत् / अगौप्सीत् / गोपायाञ्चकार / गोपायाम्बभूव / गोपायामास / पक्षे. जुगोप। जुगुपतुः। जुगुपुः / जुगोपिथ / गोपाय्यात् / गुप्यात् / गोपायिता / गोपिता। गोप्ता / तपं, धूप संतापे // 327 // तपति। अताप्सीत् / तताप / तेपतुः। तप्ता / तप्स्यति / / 136 निसस्तपेऽनासेवायाम् // 2 // 3 // 36 // निसः संवन्धिनः सकारस्य. तकारादौ तपतौ परे षः स्यात् अनासेवायामर्थे / पुनः पुनः करणमासेवा / शव्निर्देशो भौवादिकपरिग्रहार्थः, यङ्लुब्निवृत्त्यर्थश्च / उक्तं हि " तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च / एकस्वरनिमित्तं च पञ्चैतानि न यङ्लपि " // निष्टपति सुवर्णम् / सकृदग्निं स्पर्शयतीत्यर्थः। अनासेवायामिति किम् ! निस्तपति सुवर्ण सुवर्णकारः। पुनः पुनस्तपतीत्यर्थः / निष्टप्तं रक्षो निष्टप्ता अरातयः इत्यत्र तु सदप्यासेवनं न विवक्ष्यते / तीत्येव / निरतपत् / धूपायति / अधूपायीत् / अधूपीत् / धृपायाञ्चकार / दुधूप / धूपाय्यात् / धृप्यात् / धूपायिता / धूपिता / धूपायिष्यति / धृपिष्यति / अधूपायिष्यत् / अधूपिष्यत् / रप लप जल्प व्यक्ते वचने // 330 // जप मानसे च // 331 // चप सान्त्वने // 332 // पप समवाये // 333 // सप्लं गतौ // 334 / / सर्पति। 137 लदिदातादिपुष्यादेः परस्मै // 3 / 4 / 64 // लूदितो धातोर्युतादिभ्यः पुष्यत्यादिभ्यश्च कर्तर्यद्यतन्यां परस्मैपदे अङ् स्यात् / द्युतादयो 'ग्रुद्भ्योऽद्यतन्याम् ' इत्यत्र परिगणिताः। पुष्यादयो दिवाद्यन्तर्गताः 'दिवादेः श्यः' इत्यत्र