SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. 207 नाम सिव्यंजने // 1 / 1 / 21 // सिति प्रत्यये यवर्जव्यंजनादौ च परे पूर्व नाम पदसंज्ञं स्यात् / इति पदत्वात् सस्य रुत्वे लुकि च माभ्याम् माद्भ्याम् / मासाभ्यामित्यादि / नामेति किम् / धातोर्माभूत् / वच्मि / सिदय्व्यंजन इति किम् / भवन्तौ / राजानौ / यवर्जव्यंजनं किम् / वाचमिच्छति वाच्यति / अन्तर्वतिन्यैव विभक्त्या तदन्तस्य पदत्वे सिद्ध सिद्ग्रहणं नियमार्थम्, तेन प्रत्ययान्तरे न भवति / सौश्रुतम् / दन्तः। दन्तौ / दन्ताः / दन्तम् / दन्तौ। 208 दन्तपादनासिकाहृयामृग्यूषोदकदार्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदनदोषन्यकशकन्वा ॥२।१।१०१॥दन्तादीनां यथासंख्यं शसादौ स्यादौ परे दत् इत्येवमादय आदेशा वा स्युः। दतः। दन्तान् / दता / दन्तेन / दद्भ्याम् / दन्ताभ्यामित्यादि / पादः / पादौ / पादाः / पादम् / पादौ / पदः / पादानित्यादि / यूषः / यूषो। यूषाः। यूषम् / यूषौ / शसादौ स्वरे यूषनादेशे कृते 209 अनोऽस्य / / 2 / 1 / 108 // अनोऽकारस्य डीस्याधघुट्स्वरे परे लुक् स्यात् / णत्वम् / यूष्णः / यूषान् / यूष्णा / यूषेण / 210 नानो नोऽनहः // 2 // 191 // पदान्ते वर्तमानस्य नाम्नो नकारस्य लुक् स्यात्, अनह्नः-स चेदहन्शब्दसंबंधी न भवति, स चासन् स्यादिविधौ / यूषभ्याम् / यूषाभ्याम् / अस्य नलोपस्य स्यादिविधावसत्वादर राजभ्याम् , राजभिः, राजसु इत्यादौ दीर्घत्वैस्त्वैत्वान्यकारान्तत्वाभावान्न भवंति / अनह्न इति किम् / अहरधीते / अहोरूपम् / अत्र परविधौ रेफरुत्वयोरसत्त्वान्नलोपः स्यात्, सावकाशं च तदुभयं संबोधने / हे अहः / हे दीर्घाहः। पदस्येत्येव / राजानौ / स्यादिविधावित्येव / राजायते / अत्र क्यविधौ (नलोपस्य) सत्त्वाद् 'दीर्घश्वियङ्यक्येषु चे'त्यनेन क्येऽन्त्याकारस्य दीर्घः सिद्धः। नाम्न इति किम् / कुर्वीरन् / वृत्रहभ्याम, 1 अत्रानेनान्तलोपेऽसिद्धं बहिरङ्गमिति अकारस्थानित्वेन सो रुरितिरुत्वाभावे धुटस्तृतीय इति दत्वे तु माझ्यामिति मन्यते भाष्यकृत् // स्वमते तु द्वयमपि भवतीति रूपद्वयनिर्देशः। 2 नन्वत्र विशेषविधानात् रोलुप्यरीति, अन्ह इति च रेफरुत्वे एव भविप्यतः किमहन्प्रतिषेधेनेत्याह-असत्त्वादिति / न चैवं तयोरनवकाशतेति वाच्यम् / तदुभयस्य संबोधने 'नामन्त्र्ये' इति नलोपप्रतिषेधात् सावकाशत्वमेव /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy