________________ 494 ___ सिद्धहैमबृहत्मक्रिया. [आख्यातमकरणे 86 धूगौदितः // 4 / 4 / 38 // धूग औदिद्भ्यश्च धातुभ्यः परस्य स्तायशित आदिरिड्वा स्यात् / पृथग्योगात् 'सिजाशिषोरात्मने ' इति निवृत्तम् / अस्वारीत् / अस्वारिष्टाम् / पक्षे अस्वार्षीत् / अस्वाष्र्टाम् / सस्वार / अस्त्ररिथ / तृचि नित्यानिट्वाभावान्न विकल्पः / सस्वर्थत्यपि कश्चित् / वमयोस्तु ‘स्क्रसभृ' इत्यनिट् / स्वर्ता / स्वरिता / स्वरिष्यति / अस्वरिष्यत् / हनृतः स्यस्येति परखानित्यमिट् / ढें वरणे // 21 // द्वरति / अद्वार्षीत् / छ हट्ट कौटिल्ये // 23 // सं गतौ // 24 // सरति / 87 वेगे सर्तेर्धात् // 4 / 2 / 107 // सरतेवेंगे शिति धावादेशोऽत्यादौ / धावति / वेगे इति किम् / प्रियामनुसरति / धाविना सिद्धे सरतेवेंगे सरतीति प्रयोगनिवृत्त्यर्थ वचनम् / तिन्निर्देशाधङ्लुपि न / 88 सय॑त्तेर्वा // 3 / 4 / 61 / / म ऋ आभ्यां धातुभ्यां कर्तर्यद्यतन्याममत्ययो वा स्यात् / ऋ अदादिर्वादि। __89 ऋवर्णदृशोऽङि // 4 // 37 // ऋवर्णान्तानां धातूनां दृशश्वाङि प्रत्यये परे गुणः स्यात् / असरत् / पक्षे असार्षीत् / ससार / ससर्थ / समृव / स्क्रादिवानेट् / स्रियात् / सर्ता / सरिष्यति / असरिष्यत् / कं प्रापणे च // 26 // ऋच्छति / आर्षीत् / सत्यतैःत्यत्र 'ऋ' भौवादिकश्चेद् गृह्यते तर्हि पक्षे आरत् / 90 अस्यादेः परोक्षायाम् // 4 / 1 / 68 // धातोत्वेि सति पूर्वस्यादेरकारस्याकारः स्यात् / आर / आरतुः / आरुः / 91 ऋवृव्येऽद इट् // 4 // 48 // अर्जेगो व्येगोऽदश्च धातोः परस्य थव आदिरिट् स्यात् / पुनरिड्ग्रहणान्नेति निवृत्तम् / अर्तेः पूर्वेण ('ऋत' इत्येनेन) ग उत्तरेण ( 'स्क्रसूत्र' इत्यनेन ) प्रतिषेधे व्येऽदोस्तु सृजिदृशीत्यादिना विकल्पे प्राप्ते वचनम् / आरिथ / अर्यात् / अर्ता / अरिष्यति / आरिष्यत् / तृ प्लवनतरणयोः // 26 // तरति / अतारीत् / अतारिष्टाम् / ततार / 92 स्कृच्छृतोऽकि परोक्षायाम् // 4 // 38 // स्कृ ऋच्छ् इत्येतयोका. रान्तानां च धातूनां नामिनः परोक्षायां परतो गुणः स्यात् अकि-ककारोपलक्षितायां