________________ भवादयः ] . . सिद्धहैमबृहत्पक्रिया. 493 ____79 धूग्सुस्तोः परस्मै // 44 // 86 // एभ्यः परस्य सिच आदिरिट् स्यात् परस्मैपदे परतः / / सु इति सुमात्रस्य ग्रहणम् / असावीत् / असाविष्टाम् / असा. विषुः / धूगो विकल्पे सुस्तुभ्यां च प्रतिषेधे प्राप्ते वचनम् / अषोपदेशखान्न पत्वं सुसाव / सुसविथ / सुसोथ / पोपदेशोऽयमिति केचित् / स्यात् / सोता / सोष्यति / असोष्यत् / स्मं चिन्तायाम् / 18 // स्मरति / अस्मार्षीत् / अस्माष्र्टाम् / स्मृ स्म इति द्वित्वे / 80 ऋतोऽत् // 4 / 1 / 38 // धातोद्वित्वे सति पूर्वस्य ऋतोऽत् स्यात् / सस्मार / 81 संयोगादतः // 4 / 3 / 9 // संयोगात्परो य ऋकारस्तदन्तस्य धातोरतेश्च परोक्षायां परतो गुणः स्यात् अकि / गुणप्रतिषेधविषये पुनःप्रसवार्थं वचनम् / ऋतः संयोगेन विशेषणादर्तिग्रहणम् / सस्मरतुः। सस्मरुः / 82 ऋतः // 44 // ऋकारान्ताद्धातोस्तृचि नित्यानिटो विहितस्य थव आदिरिण्न स्यात् / सृजिदृशीत्यस्यापवादोऽयम् / पृथग्योगाद् वेति निवृत्तम् / सस्मर्थ / थव इत्येव / सस्मरिव / सस्मरिम / 83 क्ययङाशीर्ये // 4 // 3 // 10 // संयोमात्परो य ऋकारस्तदन्तस्य धातोरतेश्च क्ये यङि आशी संवन्धिनि ये च प्रत्यये गुणः स्यात् / स्मर्यात् / औपदेशिकसंयोगग्रहणादिह न / संस्क्रियात् / ऋत इत्येव / आस्तीर्यात् / आशीर्य इति किम् / स्मृषीष्ट / अर्तेरिति तिन्निर्देशाद्यङ्ग्लुपि न भवति / आरियात् / अम्रियात् / स्मर्ता / 84 हनृतः स्यस्य // 4 / 4 / 49 // हन्तेक्रकारान्ताच्च धातोः परस्य स्यस्यादिरिट् स्यात् / तकारनिर्देशादर्तेरेव ग्रहणं न भवति / स्मरिष्यति / अस्मरिष्यत् / गंधू सेचने // 20 // गरति / अगार्षीत् / जगार / 45 रिः शक्याशीर्ये // 4 / 3 / 110 // ऋकारान्तस्य धातोर्ऋतः स्थाने शे क्ये आशीर्षे च परे रिरादेशः स्यात् / ग्रियात् / घ्रियात् / इस्वविधानात् दीर्घश्च्वीति दीर्घत्वं न / औस्ट शब्दोषतापयोः। स्वरति /