________________ 492 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे वा णिन्न स्यात् / णित्त्वाश्रयं कार्य पक्षे प्रतिषिध्यते। जिगय। जिगाय / जिग्यिव। जिग्यिम / वा णित्त्वप्रतिबन्धात् कुटादीनां गुणविभाषा / चुकुट / चुकोट / अन्त्य इति किम् / जिगाय / णित्त्वाश्रयस्प विकल्पनात् णवाश्रयं नित्यमेव / अहं पपौ / दीर्घश्वीति दीर्घ जीयात् / जेता / जेष्यति / अजेष्यत् / सिं क्षये // 10 // अकर्मकः। अन्तर्भावितण्यर्थस्तु सकर्मकः। क्षयति / अझैषीत् / 70 कङश्चञ् // 4 / 1 / 46 // धातोद्वित्वे सति पूर्वयोः ककारङकारयोर्यथासंख्यं चकारत्रकारौ स्याताम् / चिक्षाय / चिक्षियतुः / चिलियुः चिक्षयिथ / चिक्षेथ / क्षीयात् / ई दूं टुं श्रृं सुं गतौ // 15 // अयति / अयेत् / अयतु / अयतात् / 76 स्वरादेस्तासु // 44 // 31 // स्वरादेर्धातोरादेः स्वरस्य तास्वद्यतनीक्रियातिपत्तिास्तनीषु विषये आसमा वृद्धिः स्यात् अमाङा / आयत् / आयताम् / आयन् / ऐषीत् / ऐष्टाम् / ऐषुः / / 77 पूर्वस्थास्वे स्वरे योरियुत् // 4 / 1 / 37 // धातोद्वित्वे सति यः पूर्वस्तस्य संबन्धिनो योरिकारस्योकारस्य चास्वे स्वरे परे आसन्नौ इय उव इत्येतावादेशौ स्याताम् / इयाय / अर्तेर्यङ्लुपि द्वित्वे पूर्वस्याकारे 'रिरौ च लुपि' इत्यनेन रिरी इत्यागमे तदिवर्णस्य चेयभावे सति अरियति / अरियरीति / एके त्वत्रेय नेच्छन्ति / अर्यति / अर्यरीतीति / तन्मतसंग्रहार्थ पूर्वस्येति योः समानाधिकरणं विशेषणं तेन इकारोकारमात्रस्यैव पूर्वस्येयुवौ भवतः / द्वित्वे सति योऽनेकस्वरस्येति यत्वे इयतुः / इयुः / दवति / अदौषीत् / दुदाव / दुदविथ / दुदोथ / द्रवति। अद्यतन्याम् / 78 णिश्रिद्रुनुकमः कर्तरि ङः॥३।४।५७।। ण्यन्तात् श्यादिभ्यश्च कर्तरि अद्यतन्यां ङः प्रत्ययः स्यात् / डकारो ङित्कार्यार्थः। द्विर्धातुरिति द्वित्वे अदुद्रुवत् / कमिग्रहणं ' अशवि ते वा ' इति यदा णिङ् नास्ति तदार्थवत् / दुद्राव / थवि द्रुवजनान्नेट् दुद्रोथ / द्रूयात् / द्रोता / श्रवति / अश्रौषीत् / शुश्राव / शुश्रोथ / श्रूयात् / श्रोता / सुधातोः स्रवति / अद्यतन्याम् असुनुवत् / धृ स्थैर्ये च // 16 // ध्रवति / अधौषीत् / दुधाव / दुध्रविथ / दुनोथ / अयं कुटादौ गत्यर्थ इत्येके। मुं. प्रसवैश्वर्ययोः // 17 // प्रसवोऽभ्यनुज्ञानम् / सवति /