________________ भवादयः सिद्धहैमबृहत्मक्रिया. '491 70 अवौ दाधौ दा // 3 // 35 // दाधा इत्येवंरूपौ धातू अवानुबन्धौ दासंज्ञौ स्याताम् / दारूपाश्चत्वारः-दाम् , देङ्, डुदांग्क् , दोच् / धारूपो द्वौ-ट), डुधांगक् / दाधारूपोपलक्षितस्य दासंज्ञावचनात् दोंदेंट्धे इत्येतेषां शिति दाधारूपाभावेऽपि दासंज्ञा सिद्धा / दीङो दारूपस्य बहिरङ्गत्वान्न भवति / अनेन दासंज्ञत्वात् पिबतीत्यादिना सिज्लुप् / अदात् / अदाताम् / अदुः। अवाविति किम् / दांव-दातं बर्हिः ।व-अवदातं मुखम् / अविति वकारो न पकारः। दातियतिश्च वकारानुबन्धौ / तेन प्रणिदापयति प्रणिधापयतीत्यत्र दासंज्ञायां सत्यां नेर्णत्वं सिद्धम् / ददौ / गापास्थेत्येकारे देयात् / दाता / दास्यति / अदास्यत् / ___71 नेमादापतपदनदगदवपीवहीशमचिग्यातिवातिद्रातिप्सालिस्यतिहन्तिदेग्धौ // 2 // 3 // 79 // अदुरुपसर्गान्तःशब्दाद्रषवर्णात्परस्योपसर्गस्य माङादिषु धातुषु परेषु णः स्यात् / डकारोपलक्षिता माङ्मा, तेन माङ्मेङगेहण न मातिमीनातिमिनोतीनाम् / डकारनिर्देशश्च नानुबन्धार्थः किं तु मात्यादिनि. त्यर्थः / तेन यङ्लुप्यप्युदाहरिष्यते / दा इति संज्ञापरिग्रहात् ददातिदयतियच्छतिदातिदधातिधयतीनां ग्रहणम् / प्रणियच्छति / अडागमस्य धात्ववयत्वेन व्यवधायकत्वाभावात् प्रण्ययच्छत् / प्रण्यास्यति इत्यादौ तु आङा व्यवधानेऽपि प्रतिषेधा. भावात् भवति / अदुरित्येव / दुनियच्छति / उपसर्गान्तर इत्येव / प्रातर्नियच्छति / वप्यादीनामनुबन्धेन तिवा च निर्देशो यलुनिवृत्त्यर्थः / जि त्रिं अभिभवे // 9 // जयति / जयेत् / जयतु / जयतात् / अजयत् / 72 सिचि परस्मै समानस्याङिति // 4 // 3 // 44 // समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति परे आसन्ना वृद्धिः स्यात् / अजैषीत् / अजैष्टाम् / अजैषुः। 73 जेर्गिः सन्परोक्षयोः // 4 / 1 // 35 // जयतेः सन्परोक्षयोद्वित्वे सति पूर्वस्मात् परस्य गिरादेशः स्यात् / जिगाय / सन्परोक्षयोरिति किम् / जेजीयते / जिनातेजिरूपस्य लाक्षणिकत्वात् जिज्यतुः। निग्यतुः। जिज्युः। जिग्युः। जिगयिथ। जिगेथ / जिग्यथुः। जिग्य / 74 णिद्वान्त्यो ण // 4 / 3 / 58 // परोक्षातृतीयत्रिकैकवचनमन्त्यो णव्