SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ भवादयः] सिद्धहैमबृहत्पक्रिया. यभिरभिलभियमिरमिनमिगमयः / क्रुशिलिशिरुशिरिशिदिशतिदशतयः // स्मृशिमशतिविशतिदृशिशिशिष्लशुषय-। स्त्विपिपिपिविष्टकृषितुषिदुषिपुषयः // 6 // श्लिष्यतिर्द्विषिरतो घसिवसती / रोहति हिरिही अनिगदितौ // देग्धिदोग्धिलिहयो मिहिवहती। नातिर्दहिरिति स्फुटमनिटः // 7 // प्रां गन्धोपादाने // 3 // जिघ्रति / जिप्रेत् / जिघ्रतु / जिघ्रतात् / अजिघ्रत् / 60 धेघाशाच्छासो वा // 43 // 6 // एभ्यः परस्य सिचः परस्मैपदे वा लुप् स्यात् लुप्संनियोगे चैतेभ्य इट् न स्वात् / धेः पिबतीत्यनेन नित्यं प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः / अनात् / पक्षे / . 61 सः सिजस्तेर्दिस्योः / / 4 / 365 // सिच्पत्ययान्ताद्धातोरस्तेश्च सःसकारान्तात्परः परादिरीत् स्यात् दिस्योः परयोः। 62 यमिरमिनम्यातः सोऽन्तश्च ॥४।४।८जा यमिरमिनमिभ्य आदन्तेभ्यश्च धातुभ्यः परस्य परस्मैपदविषयस्य सिच आदिरिट् स्यात् एषां च सोऽन्तः / 63 इट ईति // 4 // 3 // 71 // इटः परस्य सिच ईति परे लुक् स्यात् / अघासीत् / अघ्राताम् / अघ्रासिट्राम् / अधुः / अघासिषुः इत्यादि / परोक्षायां घ्रा घेति द्वित्वे / 64 व्यञ्जनस्यानादेलक // 41 // 44 // धातोद्वित्वे सति पूर्वस्य व्यञ्जनस्यानादेलक् स्यात् / व्यञ्जनस्येति किम् / स्वरस्य मा भूत् / अनादेरिति किम् / आदेर्मा भूत् / इति लुकि द्वितीयतुर्ययोरिति घस्य गत्वे / ___65 गहोर्जः // 41 // 40 // धातोद्वित्वे सति पूर्वयोर्गकारहकारयोर्जकारः स्यात् / जघौ / जघ्रतुः / जघुः। 62
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy