SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 488 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे स्यात् / पेयात् / पेयास्ताम् / पेयासुः / गास्थोर्मध्ये पाठाद् भौवादिकयोः पै पा इत्येतयोः पाशब्देन ग्रहणम् नत्वादादिकस्य। हाकःयङ्लुपनिवृत्त्यर्थः / शेषाणां यङ्लुप्यपि भवति / 59 एकस्वरादनुस्वारेतः॥४॥४/५७। एकस्वरादनुस्खारेतो धातोविहितस्य स्तायशित आदिरिड् न स्यात् / पाता / पास्यति / अपास्यत् / अत्र संग्रहश्लोकाः " विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च दृगो दृङः // ऊट्टदन्ता युजादिभ्यः स्वरान्ता धातवोऽपरे॥१॥ पाठ एकस्वराः स्युर्येऽनुस्खारेत इमे मताः // द्विविधोऽपि शकिश्चैवं वचिर्विचिरिची पचिः // 2 // सिञ्चतिर्मुचिरितोऽपि पृच्छति-। भ्रस्जिमस्जिभुजयो युजियाजः // वञ्जिरञ्जिरुजयो णिजिविजृ-। सञ्जिभञ्जिभजयः सृजित्यजी // 3 // स्कन्दिविद्यविद्लविन्तयो नुदिः / स्विद्यतिः शदिसदी भिदिच्छिदी // तुदी पदिहदी खिदिक्षुदी / राधिसाधिशुधयो युधिव्यधी // 4 // बन्धबुध्यरुधयः क्रूधिक्षुधी / सिध्यतिस्तदनु हन्तिमन्यती // आपिना तपिशपिक्षपिच्छुपो / लुम्पतिः सृपिलिपी वपिस्वपी // 5 // 1 स्वरान्ताः किंविशिष्टाः ये पाठे एकखरास्ते अनुस्वारेत इत्यर्थ /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy