________________ 487 भ्वादयः ] सिद्धहैमबृहत्प्रक्रिया. 52 सिज्विदोऽभुवः // 4 / 2 / 92 // सिचः प्रत्ययाद्विदश्च धातोः परस्यानः स्थाने पुसादेशः स्यात् 'अभुवः' न चेद् भुवः परः सिज् भवति / प् इत् / . 53 इडेत्पुसि चातो लुक् // 4 / 3 / 94 // विङत्यशिति स्वरे इटि एकारे पुसि च परे आकारान्तस्य धातोरन्तस्य लुक् स्पात् / अपुः। अक्ङिन्दर्थ शिदर्थ चेडादिग्रहणम् / अपाः / अपातम् / अपात / अपाम् / अपाव / अपाम | 54 ह्रस्वः // 4 / 1 / 39 // धातोदित्वे सति पूर्वस्य स्वरान्तस्य ह्रस्वः स्यात् / 55 आतो णव औः // 4 / 2 / 120 // वेति निवृत्तम् / आकारात्परस्य णवः स्थाने औरित्ययमादेशः स्यात् / पपौ / आत इति किम् / स जगाम / सुप्तोऽहं किल विललाप / __ 56 इन्ध्यसंयोगात्परोक्षा किद्वत् // 4 / 3 / 21 // इन्धेरसंयोगान्ताच्च धातोः परा अवित्परोक्षा किद्वत स्यात् / इति कित्त्वात् इडेत्पुसीत्यातो लुक् / पपतुः। पपुः / इन्ध्यसंयोगादिति किम् / सस्रंसे / दध्वंसे। परोक्षेति किम् / इन्धिता। नेता। अविदित्येव / निनय / निनयिथ / इयाज / इयजिथ / द्विदिति प्रकृते किद्ववचनं यजादिवचिस्वपीनां यदर्थम् / जागर्तेश्च गुणार्थम् / ङित्वे हि ते न स्याताम् / 57 सृजिशिस्कृस्वराऽत्वतस्तृनित्यानिटस्थवः // 4 / 479 // सृजिशिभ्यां सस्सटः कृगः स्वरान्तादकारवतश्च तृचि नित्यानिटो धातोविहितस्य थव आदिरिड वा न स्यात् / पपिथ / पपाथ / पपथुः। पप / पपौ / सृजिशिस्कृस्वरात्वत इति किम् / रराधिथ / बिभेदिथ / चकर्थ / तृजिति किम् / किति नित्यानिटो मा भूत् / लुलविथ / नित्येति किम् / तृचि विकल्पेटो मा भूत् / विदुधविथ / ररन्धिथ / अनिट इति किम् / शिश्रयिथ / थव इति किम् / पपिव / पपिम / विहितविशेषणं किम् / चकर्षिथ / अदादेशस्य घसेः वेगादेशस्य च वयेः तृच्यभावानित्यमेवेड भवति / जघसिथ / उवयिथ / प्रकृत्यन्तरस्य तु घसेः परोक्षायामपि प्रायिक एव प्रयोगः। स्क्रादिसूत्रेण प्राप्ते विभाषा / स्वरान्तत्वेनैव सिद्धे स्कृग्रहणं 'ऋतः' इति प्रतिषेधवाधनार्थम् / / 58 गापास्थासादामाहाकः॥४॥६६॥ एषामन्तस्य क्डित्याशिष्येकारः