________________ 486 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे न तु साधनाल्लब्धस्वरूपान्यतो विशेष लभते / तस्मात्पूर्वमुपसर्गेणेति युक्तम् / तथा च समस्करोत् संचस्कारेत्यत्रान्तरङ्गत्वात् स्सटि कृते प्रत्ययनिमित्ते अडागमद्विवचने भवतः अतश्चैवम् / पूर्व हि धातोः साधनेन संबंधे आस्यते गुरुणेत्यकर्मकः उपास्यते गुरुरिति सकर्मको धातुः केन स्यात् / न चैतद्वाच्यं प्रत्ययसंबन्धमन्तरेण क्रियाविशेषस्यानभिव्यक्तेन धातोः पूर्वमुपसर्गेण संबन्धो युज्यते / यतः बीजकालेषु संबद्धा यथा लाक्षारसादयः वर्णादिपरिणामेन फलानामुपकुर्वते बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयोरभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते / पद्येवमुपेत्यादावन्तरङ्गत्वादेत्वदीर्घत्वयोः कृतयोईस्वाभावात्तोऽन्तो न प्राप्नोति / सत्यम् / असिद्धं बहिरङ्गमन्तरङ्गे भविष्यति / प्रेजुः प्रोपुः इत्यत्र तु यज्वपोर्टेति द्वित्वे च सति अन्तरङ्गत्वात् समानदीर्घत्वे पश्चादेदोतौ। यदा पूर्वमेदोतौ ततोऽयवादेशे 'व्यञ्जनस्यानादेलुक् ' इति लुकि पुनरेदोतौ / ननु कर्तुं प्रकर्षेणेच्छति प्रचिकीर्षति इत्यादौ धात्वन्तरसंबद्धस्योपसर्गस्य तदर्थप्रतिपादकप्रत्ययादेव प्राक्प्रयोगः प्राप्नोति। नैवम् / तस्याधातुत्वात् / समुदायस्यैव धातुत्वात् / एवं मनःशब्दात् सुभवतौ दुर्भवती अभिभवतौ क्यङ्मत्यये सुमनायते दुर्मनायते अभिमनायते हस्तिनाऽतिक्रामति अतिहस्तयति सेनयाभियाति अभिषेणयतीत्यादावपि द्रष्टव्यम् // पां पाने // 2 // अनुस्खार 'एकस्वरादनुस्खारेत ' इतीनिषेधार्थः। 51 श्रौतिकृवुधिवुपाघ्राध्मास्थानादाम्दृर्तिशदसदः शृकृधिपि. बजिघ्रधमतिष्ठमनयच्छपश्यर्छशीयसीदम् // 4 / 2 / 108 // श्रौत्यादीनां शिति परे यथासंख्यं शृ इत्यादय आदेशाः स्युः अत्यादौ / ' पिब ' इति स्वरान्तत्वादुपान्त्यलक्षणो गुणो न भवति / पिबति / पिवतः / पिवन्ति / घ्रादिभिः साहचर्यात् पार्यो(वादिकयोरेव ग्रहणम् / लाक्षणिकत्वाच मैं इत्येतस्य न ग्रहणम् / तेन पान् इयरत् पायति / श्रौत्यॉस्तिन्निर्देशः कृवुधिवुदृशृदामामनुबन्धश्च यलुप्यादेशनिवृत्त्यर्थः / शोश्रुवत् / अर्यलुपि द्वित्वे पूर्वस्यात्वे रागमे धातोश्च रत्वे तनिमित्ते रागमलोपे पूर्वाकारदीर्घत्वे च आरत् / चरीकृण्वत् / देधिन्वत् / दर्दशत् / दादत् / केचित्तु श्रौतेर्यङ्लुप्यण्यादेशं शुभत्ययं चेच्छन्त्यगुणाभावं मन्यन्ते / दामो मकारस्य निर्देशो दासंज्ञशङ्कानिवृत्त्यर्थश्च / पिबेत् / पिबतु / पिवतात् / अपिबत् / पिवैतिदाध्विति सिज्लोपे अपात् / अपाताम् /