________________ भवादयः] सिद्धहैमबृहत्पक्रिया. 483 40 स्क्रसृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः // 4 / 4 / 82 // सस्सटः करोतेः स्त्रभृस्तुद्रुश्रुनुवर्जितेभ्यश्च सर्वधातुभ्यः परस्य व्यञ्जनादेः परोक्षाया आदिरिट् स्यात् / बभूविथ / बभूवथुः / बभूव / बभूव / बभूविव / बभूविम / आशिष्याशीपञ्चम्यावित्युक्तमेव / . 41 आशीः क्यात् क्यास्ताम् क्यासुस् क्यास् क्यास्तम् क्यास्त क्यासम् क्यास्व क्यास्म सीष्ट सीयास्ताम् सीरन् सीष्ठास सीयास्थाम् सीध्वम् सीय सीवहि सीमहि // 3 // 3 // 13 // इमानि वचनानि आशी:संज्ञानि स्युः। कित्करणं 'नामिनो गुणोऽक्ङिति' इत्यादिषु विशेषणार्थम् / भूमत् भद्रं सद्भ्यः / भूयास्ताम् / भूयासुः / भूयाः भूयास्तम् / भूयास्त / भूयासम् / भूयास्त्र / भूयास्म / 42 अनद्यतने श्वस्तनी // 5 // 35 // न विद्यतेऽद्यतनो यत्र तस्मिन् वर्त्यति धावर्थे वर्तमानाद्धातोः श्वस्तनी विभक्तिः स्यात् / अनद्यतन इति बहुव्रीहिः किम् / व्यामिश्रे मा भूत् / अद्य श्वो वा गमिष्यति / कथं श्वो भविष्यति मासेन गमिष्यति? १पदार्थे भविष्यन्ती पश्चात् श्वःशब्देन योगः। 43 श्वस्तनी ता तारौ तारस् तासि तास्थस् तास्थ तास्मि तास्वस् तास्मस् ता तारौ तारस् तासे तासाथे ताध्वे ताहे तास्वहै तास्महे // 3 // 3 // 14 // इमानि वचनानि श्वस्तनीसंज्ञानि स्युः। श्वस्तनीप्रदेशाः 'अनद्यतने श्वस्तनी' इत्यादयः / .. 44 स्ताद्यशितोऽत्रोणादेरिट् // 4 / 4 / 32 // धातोः परस्य सकारादेस्तकारादेवाशितः प्रत्ययस्यादिरिट् स्यात् 'अत्रोणादेः' त्रस्य उणादेश्च न / भविता श्वः पूजोत्सवः / भवितारौ / भवितारः / भवितासि / भवितास्थः / भवितास्थ / भवितास्मि / भवितास्वः / भवितास्मः ।स्तादीति किम् / त्रस्नुः / स्योमा / भूयात् / दीपः / ईश्वरः / विद्वान् / अशित इति किम् / आस्से / आस्ते / अत्रोणादेरिति किम् / शस्त्रम् / योत्रम् / पत्रम् / पोत्रम् / उणादिः-वत्सः / अंसः / दन्तः / हस्तः / 1 पदं गमिष्यति क्रिया सार्थो यस्य धात्वर्थस्य तस्मिन् /