________________ भ्वादयः] सिद्धहैमबृहत्मक्रिया. 481. षधानेऽपि भवति / परविज्ञाने हि अहन्नित्यादावेव स्यात् / अमाडेति किम् / मा भवान् भूत् / मास्म भवत् / अस्मद्विना मा भृशमुन्मनी भूः / धातोरादिरिति किम् / पाभवत् / 29 अद्यतनी 8 / 2 / 48 भूतेऽर्थे वर्तमानाद्धातोरद्यतनी विभक्तिः स्यात् / 30 सिजद्यतन्याम् // 3 / 4 / 53 / धातोरद्यतन्यां परभूतायां सिच् प्रत्ययः स्यात् / वेति निवृत्तम् / इकारचकारौ विशेषणार्थी। 31 पिवैतिदाभूस्थः सिचो लुप्परस्मै न चेट् // 4 // 3 // 66 // एभ्यः परस्य सिचः परस्मैपदे परे लुप स्यात् 'न चेट ' लुपसंनियोगे चैतेभ्य इट न भवति / एतीति इणिकोर्ग्रहणम् / देति दासंज्ञा धातवः। भू इति भवतेरस्त्यादेशस्य च ग्रहणम् / पिबेति किम् / पातिपायत्योः अपासीत् वनं वा वस्त्रं पा। दासज्ञ इति किम् / अदासीत् केदारं भोजनं वा / परस्मै इति किम् / अपासत पयांसि चैत्रेण / लुकमकृखा लुबिधानं स्थानिवद्भावाभावार्थम् / तेनाबोभो. दित्यत्र न वृद्धिः। 32 भवतेः सिज्लुपि // 4 / 3 / 12 // सिचो लुपि भवतेर्गुणो न स्यात् / अड्धातोरित्यडागमे / अभूत् / अभूताम् / अभूस् अन् इति स्थिते सिज्लोपे धातोरिवर्णस्येत्युवादेशे। 33 भुवो वः परोक्षाद्यतन्योः // 42 // 43 // भुवो वकारान्तस्य परोक्षाद्यतन्योः परतः उपान्त्यस्योद्भवति / अभूवन् / अभूः / अभूतम् / अभूत / अभू. वम् / अभूव / अभूम / व इति किम् / अभूत् / अत्र भस्य मा भूत् / 34 परोक्षे // 5 // 2 // 12 // अक्षाणां परः परोक्षः / अतएव निर्देशात् साधुः अव्युत्पन्नो वा असाक्षात्कारार्थः / भूतानद्यतने परोक्षेऽर्थे वर्तमानाद्धातोः परोक्षा विभक्तिः स्यात् / यद्यपि साध्यत्वेनानिष्पन्नत्वात् सर्वोऽपि धात्वर्थः परोक्षस्तथापि प्रत्यक्षसाधनत्वेन तत्र लोकस्य प्रत्यक्षत्वाभिमानोऽस्ति / यत्र स नास्ति स परोक्षः। 35 परोक्षा गव् अतुस् उस् थत् अथुस् अ ण व म ए आते इरे से आथे ध्वे ए वहे महे // 3 / 3 / 12 / इमानि वचनानि परोक्षासंज्ञानि