________________ सिद्धहैमबृहत्पक्रिया. [स्वरान्तपुंल्लिङ्ग स्तरोत्तरपदस्तरवन्तो वा' तन्मते डतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम् / डतरडतमौ प्रत्ययौ / प्रत्ययग्रहणे तदन्तग्रहणम् ) तयोः स्वार्थिकत्वात् प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमत्र प्रकरणेऽन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षणदार्थ च / त्वशब्दोऽन्यार्थः / त्वच्छब्दः समुच्चयपर्यायार्थः / तस्य स्मायादयो न संभवन्तीति हेत्वर्थयोगे सर्वविभक्तित्वमक्मत्ययश्च प्रयोजनम् / नेमशब्दोऽर्धार्थः / समसिमौ सर्वार्थो / सर्वार्थत्वाभावे नानयोः सर्वादित्वम् / पूर्वादिसप्तानां च व्यवस्थायामेव सर्वादित्वम् , स्वशब्दश्चात्मात्मीयज्ञातिधनार्थवृत्तिः / तत्र ज्ञातिधनयोरयं न सर्वादिः। अन्तरशब्दो वहिर्भावेन बाह्येन वा योगे उपसंव्याने उपसंवीयमाने चार्थे वर्तमानः सर्वादिः स्यात् , न चेद् बहियोगेऽपि पुरि वर्तते / द्वियुष्मद्भवत्वस्मदां स्मायादयो न संभवन्तीति सर्वविभक्त्यादयः१ प्रयोजनम् / सर्वेऽपि चामी संज्ञायां सदियो न भवन्ति, तेनेह न सर्वादिकार्यम्-सर्वे नाम कश्चित् / एते सर्वादयस्त्रिलिङ्गाः / तत्राथो पुंलिङ्गे रूपाण्युच्यन्ते / सर्वः / सर्यो / 194 जस इः॥१॥४९॥ सर्वादेरकारान्तस्य संबंधिनो जसः स्थाने इकार आदेशः स्यात् / एकवर्णोऽपि 'प्रत्ययस्य' इति सर्वस्य भवति / सर्वे / तत्संबंधिविज्ञानादिह न भवति / पियसर्वाः / सर्वम् / सर्यो / सर्वान् / सर्वेन इति जाते / 195 रवर्णान्नो ण एकपदेऽनन्त्यस्यालचटतवर्गशसान्तरे // 2 // 3 // 63 // रेफषकारऋवर्णेस्यः परस्यानन्त्यस्य नकारस्य रघुवर्णैरेवैकपदे वर्तमानस्य णः स्यान्न चेनिमित्तनिमित्तिनोरन्तरे लकारचवर्गटवर्गतवर्गशकारसकाराः स्युः। शेषवर्णव्यवधानेऽपीत्यर्थः / सर्वेण / रघुवर्णादिति किम् / तेन / एकपद इति किम् / अग्निर्नयति / पद इत्येतावनैवैकपदे लब्धे एकग्रहणं नियमार्थम् , एकमेवयन्नित्यं तत्र यथा स्यात, यदेकं चानेकं च तत्र मा भूत , चर्मनासिकः। अनन्त्यस्येति किम् / सर्वान् / लादिवर्जनं किम् / विरलेन / मूर्छनम् / दृढेन / तीर्थेन / रशना / रसना / सर्वाभ्याम् / सः। __ 196 सर्वादेः स्मैस्मातौ // 1 // 47 // सर्वादेरकारान्तस्य संबंधिनोर्डेडस्योयथासंख्यं स्मैस्मादित्येतावादेशौ स्याताम् / सर्वस्मै / सर्वस्मात् / सर्वादेरिति षष्ठीनिर्देशेन तत्संबंधिविज्ञानादिह न भवति / प्रियाः सर्वे यस्य तस्मै प्रियसर्वाय / प्रियसर्वात् / 1 आदिशब्दाद् यथायोगमेकशेषपूर्वनिपातपुंवद्भावडद्रिआत्आयनिमय अकः प्रयोजनानि ज्ञायन्ते /