________________ 474 सिद्धहैमबृहत्मक्रिया. [आख्यातमकरणे क्रिया, तत्र युक्तं पचादीनां किं करोति पचति किं करोति पठतीति किं करोत्यर्थगर्भितत्वात क्रियात्वम् , अस्तिविद्यतिभवतीनां तु न युक्तम् / नहि भवति कि करोति अस्ति भवति विद्यते चेति / तदयुक्तम् / न करोत्यर्थः क्रियाशब्दस्य प्रवृत्तिनिमित्तमपि तर्हि कारकव्यापारविशेषः। व्यापारश्च व्यापारान्तराद भिद्यते इत्यस्त्याद्यर्थोऽपि क्रियैव / करोत्यर्थस्तु क्रियाशब्दस्य व्युत्पत्तिनिमित्तमेव / एवं सति क्रियासामान्यवचनाः कृभ्वस्तयः क्रियाविशेषवचनास्तु पचादय इति सिद्धम् / तथा भावे घत्रित्युक्त्वा कारः पाकः इत्यादयोऽप्युदाहियन्ते। क्रियोपपदाद्धातोस्तुमित्युक्त्वा योद्धं धनुर्भवति द्रष्टुं चक्षुर्जातमित्याद्यप्युदाहरणं युक्तम् / यदाहुः'यत्रान्यत् क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रथमपुरुषे प्रयुज्यते ' इति / क्रिया च द्वेधा सिद्धसाध्यत्वभेदात् / तत्र सिद्धस्वभावोपसंहृतक्रमा परितः परिच्छिन्ना सत्वभावमापन्ना घत्रादिभिरभिधीयते / यदाह- कृदभिहितो भावो द्रव्यवत्पकाशते ' इति / तुमादिभिस्तु सत्वभावमनापन्नेति विशेषः। साध्यमानावस्था पूर्वापरीभूतावयवा भूतभविष्यद्वर्तमानसदसदाधनेकावयवरूपाख्यातपदैरुच्यते। यदाह-पूर्वापरीभूतं भावमाख्यातेनाचष्टे / यथा च पचतीत्यत्र पूर्वापरीभावस्तद्वदेव जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति भवति श्वेतते संयुज्यते समवैतीत्यादावपि / साध्यत्वाभिधानेन क्रमरूपाश्रयणात् क्रियाव्यपदेशः सिद्धः। तदुक्तम् / 'यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते / आश्रितक्रमरूपत्वात् तत् क्रियेति प्रतीयते // १न प्रादिरप्रत्ययः // 3 // 3 // 4 // प्रादिश्चाधन्तर्गणः स धातुर्धातोरवयवो न स्यात्, तं व्युदस्य ततः पर एव धातुसंज्ञो वेदितव्यः ' अप्रत्ययः'-न चेत्ततः परः प्रत्ययो भवति / अभ्यमनायत / अभिमिमनायिषते / अभिमनाय्य गतः। प्रासादीयत् / प्रासिसादीयिषति / प्रासादीय्य गतः। प्रादिरिति किम् / अमहापुत्रीयत् / अप्रत्यय इति किम् / औत्सुकायत / उत्सुसुकायिषते / उत्सुकायित्वा। अभिमनायादिः प्रत्ययान्तः समादिसमुदायः क्रियार्थ इति तस्मिन् धातुसंज्ञे प्राप्ते प्रादिस्ततः प्रतिषेधेन बहिष्क्रियते / ततश्च तत उत्तर एव धातुरिति तस्याट् द्विवचनं च भवति / प्रादेश्वोत्तरेण समास इति क्त्वाया यबादेशः। असंग्रामयत शूर इति / नायं सम् प्रादिः किंतु धात्ववयवः, यथा विच्छाद्यवयवो विः, संग्रामणि युद्धे इत्यखण्डस्य चुरादौ पाठात् /