________________ 460 सिद्धहैमबृहत्प्रक्रिया. [ तद्धित म्पितः षडङ्गुलिः षडियः, पडिकः, पडिलः। अत्रोत्तरेण द्वितीयस्वराय लोपः। तथा चावणेवर्णस्येत्यल्लुचः स्थानिवद्भावात् पदत्वस्यानिवृत्तेस्तृतीयत्वं न निवर्तते / षड्वर्जनादेव च पदत्वे संधिविधावपि अल्लुकः स्थानिखनिषेधो न भवति / स्वर इति किम् / वागाशीकः वागाशीर्दत्तकः / 2275 द्वितीयात् स्वरादूर्ध्वम् // 7 // 3 // 41 // अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकुतेर्द्वितीयात् स्वरादूर्ध्व शब्दस्वरूपस्य लुक् स्यात् / अनुकम्पितो देवदत्तो देवियः, देविकः, देविलः। अनुकम्पित उपेन्द्रदत्त उपडः उपकः उपियः उपिलः / अनुकम्पितः पितृदत्तः पितृयः पितृकः पितृलः / एवं वायुयः। वायुकः / वायुलः / ऊर्ध्वग्रहणं सर्वलोपार्थम् / ___2276 संध्यक्षरात्तेन // 2 // 42 // अनुकम्पायां विहिते स्वरादौ प्रत्यये परतः प्रकृतेर्द्वितीयात् संध्यक्षररूपात् स्वरादूर्ध्व शब्दरूपस्य तेन द्वितीयेन संध्यक्षरेण सह लुक् स्यात् / अनुकम्पितः कुबेरदत्तः कुवियः, कुबिकः, कुबिलः / अनुकम्पितो लहोडः। लहियः / लहिकः / लहिलः / अनुकम्पितः कपोतरोमा कपियः कपिकः कपिलः / अनुकम्पितोऽमोघः अमोघदत्तः। अमोघजिह्वो वा अमियः / अमिकः / अमिलः। संध्यक्षरादिति किम् / अनुकम्पितो गुरुदत्तः गुरुयः, गुरुकः, गुरुलः। ... 2277 शेवलाद्यादेस्तृतीयात् // 7 / 3 / 43 // शेवलादिपूर्वपदस्य मनुप्यनाम्नोऽनुकम्पायां विहिते स्वरादौ प्रत्यये तृतीयात् स्वरादूर्ध्व लुक् स्यात् / द्वितीयात्स्वरादूर्ध्वमित्यस्यापवादः / अनुकम्पितः शेवलदत्तः शेवलियः, सेवलिकः शेवलिलः / एवं सुपरिदत्तः सुपरियः सुपरिकः सुपरिलः / विशालदत्तः विशालियः विशालिकः विशालिलः। वरुणदत्तः वरुणियः तरुणिकः वरुणिलः / अर्थमदत्तः अर्यमियः अर्यमिकः अर्थमिलः। अत्रात्राप्यकृतसंधेरेव लोपः शेवलेन्द्रदत्तोऽनुकम्पितः शेवलिकः इति यथा स्यात् शेवलयिक इति मा भूत् / सुपर्याशीदत्तोऽनुकम्पितः सुपर्थिक इति मा भूत् / केचित्तु विशाखिलः कुमारिल इत्यत्रापीच्छन्ति / 2278 कचित्तुर्यात् / / 7 / 3 / 44 // अनुकम्पायां विहिते स्वरादौ कचिल्लक्ष्यानुसारेण तुर्याच्चतुर्थात्स्वरादूध लुक् स्यात् / अनुकम्पितो बृहस्पतिदत्तो