SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [ स्वरान्तपुंल्लिङ्ग 'अदीर्घो दीर्घतां याति नास्ति दीर्घस्य दीर्घता। पूर्वदीर्घस्वरं दृष्ट्वा परलोपो विधीयते // द्वितीयैकवचने देव अम् इत्यत्र 183 समानादमोऽतः // 1 / 4 / 46 // समानात् परस्यामोऽकारस्य लुक स्यात् / देवम् / देवौ / द्वितीयाबहुवचने देव शस् / शकारो विशेषणार्थः / 184 शसोऽता सश्च नः पुंसि // 14 // 49 // शसः संबंधिनोऽकारेण सह समानस्य प्रधानस्थान्यासन्नो दीर्घः स्यात् , तत्संनियोगे च पुंलिङ्गविषये शसः सकारस्य नकारः स्यात् / देवान् / तृतीयैकवचने देव टा। टकारः प्राग्वत् / 185 टाङसोरिनस्यौ ॥१।४।५॥अकारात्परयोष्टाङसोः स्थाने यथासंख्यमिन स्य इत्येतावादेशौ स्याताम् / अवर्णस्येत्वे-देवेन / अत आ इत्यात्वे देवाभ्याम् / देव भिस् / - 186 भिस ऐस् // 12 // अकारात् परस्य स्यादेभिंसः स्थाने ऐस् इत्ययमादेशः स्यात् / अनेकवर्णः सर्वत्र / देवैः / एसादेशेनैव सिद्धे ऐस्करणं 'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य ' इति न्यायस्यानित्यत्वज्ञापनार्थम् , सेनातिजरसैरित्यपि सिद्धम् / चतुर्युकवचने देव डे / डकारो डिस्कार्यार्थः / 187 डेङस्योर्यातौ // 14 // 6 // अकारात् परयोर्डेङसि इत्येतयोर्यथासंख्यं य आत् इत्येतावादेशौ स्तः / ततश्च ‘अत आ' इत्यात्वे देवाय / देवाभ्याम् / बहुवचने देव भ्यस्। 188 एद् बहुस्भोसि // 1 / 4 / 4 // बह्वर्थविषये सकारादौ भकारादावोसि च परेऽकारस्यैकारादेशः स्यात् / देवेभ्यः / पञ्चम्येकवचने-देव ङसि / इकारो उम्सो विशेषार्थः / डेङस्योरित्यात् / धुटस्तृतीय इति दत्वे / 189 विरामे वा // 1 / 3 / 51 // विरामे वर्तमानस्याशिटो धुटःस्थाने प्रथमो वा स्यात् / देवात् / देवाद् / देवाभ्याम् / देवेभ्यः / टाङसोरिति डसः स्यादेशे देवस्य / ओस्येत्वेऽयादेशे च देवयोः / देव आम् इति स्थिते / / 190 ह्रस्वापश्च // 1 / 4 / 32 // ह्रस्वान्तादाबन्तात् स्त्रीदन्ताच्च शब्दात् परस्यामः स्थाने नाम् इत्ययमादेशः स्यात् / 191 दी? नाम्यतिमृचतसृषः॥ 1 / 4 / 47 / / तिसृचतसृषकाररेफान्तवर्जितशब्दसंबंधिनः पूर्वस्य समानस्यामादेशे नामि परे दीर्घः स्यात् / देवानाम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy