________________ 445 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. स्वरूपार्थवृत्तिभ्यः स्पार्थे कारः प्रत्ययः स्यात् / अकारः। इकारः। ककारः / खकारः। ककारादिष्वकार उच्चारणार्थः / ओंकारः / स्वाहाकारः / स्वधाकारः। वषट्कारः। हन्तकारः। नमस्कारः। चकारः / इतिकारः। एवकारः। हुंकारः। पूत्कारः। सीत्कारः। सूत्कारः। ननु यथा हुंकृतिः पूत्कृतिः सूत्कृतं सीत्कृतमिति भवन्ति तथा कारशब्देन घअन्तेन समासे ओंकारादयो भविष्यन्ति / सत्यम् / किंतु ओंकारमुचारयति वषट्कारमभिधत्ते हुंकारं करोतीत्यादि न सिद्धयति / स्वरूप इति किम् / अः विष्णुः 3. कामः कः ब्रह्मा खम् आकाशम् ओंब्रह्म वषडिन्द्राय स्वाहाग्नये स्वधा पितृभ्य इत्याद्यर्थपरतायां न भवति / प्रायोऽनुवृत्तेरन्यत्रापि भवति / मन एव मनस्कारः। अहमेवाहंकारः। 2210 रादेफः // 12 / 157 // रशब्दादेफः प्रत्ययो वा स्यात् / रेफः / प्रायोवचनाद्रकार इत्यपि / - 2211 नामरूपभागाद्धेयः // 7 / 2 / 158 // नामन् रूप भाग इत्येतेभ्यः स्वार्थे धेयः प्रत्ययो वा स्यात् / नामैव नामधेयम् / रूपमेव रूपधेयम् / भाग एव भागधेयम् / 2212 मादिभ्यो यः // 7 / 2 / 159 // मर्त इत्येवमादिभ्यः स्वार्थे यः प्रत्ययो वा स्यात् / मर्त एव मर्त्यः / सूर एव सूर्यः। एवं क्षेभ्यः। यविष्यः। भाग्यम् / अपराध्यम् / रव्यम् / लव्यम् / मर्तादयः प्रयोगगम्याः / 2213 नवादीनतनत्नं च नू चास्य // 72 // 160 // नवशब्दात् स्वार्थे ईन तन न चकाराद्यश्च प्रत्यया वा स्युः तत्संनियोगे च नवशब्दस्य नू इत्ययमादेशः। नवमेव नवीनम् / नूतनम् / नूत्नम् / नव्यम् / 2214 प्रात् पुराणे नश्च // 7 / 2 / 161 // प्रशब्दात् पुराणेऽर्थे वर्तमानात् खार्थे नः प्रत्ययः स्यात् चकारादीनतनत्नाश्च / प्रगतं कालेनेति प्रशब्देन पुराणमुच्यते / मणं पीणं प्रतनं प्रत्नम् / ...... 2215 देवात्तल // 12 / 162 // देवशब्दात् स्वार्थे तल् प्रत्ययो वा स्यात् / देव एव देवता / लित्करणं स्यर्थम् /