SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ [तद्धित 444 सिद्धहैमबृहत्प्रक्रिया. ददाति। मापं ददाति। तानेकैकशः पृच्छेत् / एकैकशोऽपि निघ्नन्ति एकैकशो ददातीति वीप्सायां द्विरुक्तात् पूर्वेणाल्पार्थादिति प्रशस् / वीप्सितवीप्सायां वानेनैव शस् / एकैकमेकैकं पृच्छेदित्यर्थः / कारकादित्येव / द्वयोर्द्वयोः स्वामी / माषस्य माषस्येष्टे / __2205 संख्यादेः पादादिभ्यो दानदण्डे चाकल् लुक् च / / 7 / 2 / 152 / / संख्यायाः प्रकृत्याद्यवयवात् परे ये पादादयस्तदन्तानाम्नो दानदण्डे चकाराद्वीप्सायां च विषयेऽकल् प्रत्ययः स्यात् तत्संनियोगेचप्रकृतेरन्तस्य लुक / द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति / त्रिपदिकां ददाति / द्वे शते व्यवसृजति द्विशतिकां व्यवसृजति / द्विमोदकिकाम् / त्रिमोदकिकां त्यजति / दण्डे -द्वौ पादौ दण्डितः द्विपदिकां दण्डितः। एवं त्रिपदिकां द्विशतिकां त्रिशतिकाम् / द्विमोदकिकां त्रिमोदकिकाम् / वीप्सायाम्द्वौ द्वौ पादौ भुङ्क्ते द्विपदिकां भुङ्क्ते / त्रिपदिकाम् द्विशतिकाम् त्रिशतिकाम् / द्विमोदकिकाम् त्रिमोंदकिकाम् / संख्यादेरिति किम् / पादंददाति / पादंदण्डितः। पादं पादं भुङ्क्ते / पादादिभ्य इति किम् / द्वौ द्वौ माषौ ददाति / दानदण्डे चेति किम् / द्वौ पादौ भुङ्क्ते / चकारो वीप्साया अनुकर्षणार्थः / लकारः स्त्रीत्वार्थः। लुग्वचनम् अनिमित्तलुगर्थम् / तेन पादः पद्भावो भवति / परनिमित्तायां तु लुचि स्थानिवद्भावो न स्यात् / पादादयः प्रयोगतोऽनुसतव्याः। ____2206 तीयाहीकण न विद्या चेत् // 7 / 2 / 153 // तीयप्रत्ययान्तात् खार्थे टीकण् प्रत्ययो वा स्यात् न चेत् तीयान्तस्य विद्या विषयो भवति। द्वितीयम् / द्वैतीयीकम् / तृतीयम् / तार्तीयीकम् / टकारो ङन्यर्थः। द्वैतीयीकी शाटी / न विद्या चेदिति किम्। द्वितीया विद्या। मुखतीयः पार्वतीय इति तीयस्यानर्थकत्वान्न भवति / 2207 निष्फले तिलात् पिञ्जपेजौ // 7 // 2 / 154 // तिलशद्धानिष्फलेऽर्थे वर्तमानात् पिञ्ज पेज इत्येतौ प्रत्ययौ स्याताम् / निष्फलस्तिलः तिलपिञ्जः। तिलपेजः। . 2208 प्रायोऽतोईयसट मात्रट् / / 7 / 2 / 155 // अतुमत्ययान्तात् स्वार्थे द्वयसट मात्रट् इत्येतौ प्रत्ययौ स्यातां प्रायः / यावदेव यावद्वयसम् / यावन्मात्रम् / तावदेव तावद्वयसम् / तावन्मात्रम् / प्रायोग्रहणं प्रयोगानुसरणार्थम् / 2209 वर्णाव्ययात् स्वरूपे कारः // 7 / 2 / 156 // वर्णेभ्योऽव्ययेभ्यश्च
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy